Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अजितेन्द्रिय

अजितेन्द्रिय /ajitendriya/ (/ajita + indriya/) bah. не обуздавший свой страсти

Adj., m./n./f.

m.sg.du.pl.
Nom.ajitendriyaḥajitendriyauajitendriyāḥ
Gen.ajitendriyasyaajitendriyayoḥajitendriyāṇām
Dat.ajitendriyāyaajitendriyābhyāmajitendriyebhyaḥ
Instr.ajitendriyeṇaajitendriyābhyāmajitendriyaiḥ
Acc.ajitendriyamajitendriyauajitendriyān
Abl.ajitendriyātajitendriyābhyāmajitendriyebhyaḥ
Loc.ajitendriyeajitendriyayoḥajitendriyeṣu
Voc.ajitendriyaajitendriyauajitendriyāḥ


f.sg.du.pl.
Nom.ajitendriyāajitendriyeajitendriyāḥ
Gen.ajitendriyāyāḥajitendriyayoḥajitendriyāṇām
Dat.ajitendriyāyaiajitendriyābhyāmajitendriyābhyaḥ
Instr.ajitendriyayāajitendriyābhyāmajitendriyābhiḥ
Acc.ajitendriyāmajitendriyeajitendriyāḥ
Abl.ajitendriyāyāḥajitendriyābhyāmajitendriyābhyaḥ
Loc.ajitendriyāyāmajitendriyayoḥajitendriyāsu
Voc.ajitendriyeajitendriyeajitendriyāḥ


n.sg.du.pl.
Nom.ajitendriyamajitendriyeajitendriyāṇi
Gen.ajitendriyasyaajitendriyayoḥajitendriyāṇām
Dat.ajitendriyāyaajitendriyābhyāmajitendriyebhyaḥ
Instr.ajitendriyeṇaajitendriyābhyāmajitendriyaiḥ
Acc.ajitendriyamajitendriyeajitendriyāṇi
Abl.ajitendriyātajitendriyābhyāmajitendriyebhyaḥ
Loc.ajitendriyeajitendriyayoḥajitendriyeṣu
Voc.ajitendriyaajitendriyeajitendriyāṇi





Monier-Williams Sanskrit-English Dictionary
  अजितेन्द्रिय [ ajitendriya ] [ ajitendriya m. f. n. having unsubdued passions.





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,