Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सहिष्णु

सहिष्णु /sahiṣṇu/
1) терпеливый
2) переносящий что-л. (Acc., Gen.,—о)
3) снисходительный

Adj., m./n./f.

m.sg.du.pl.
Nom.sahiṣṇuḥsahiṣṇūsahiṣṇavaḥ
Gen.sahiṣṇoḥsahiṣṇvoḥsahiṣṇūnām
Dat.sahiṣṇavesahiṣṇubhyāmsahiṣṇubhyaḥ
Instr.sahiṣṇunāsahiṣṇubhyāmsahiṣṇubhiḥ
Acc.sahiṣṇumsahiṣṇūsahiṣṇūn
Abl.sahiṣṇoḥsahiṣṇubhyāmsahiṣṇubhyaḥ
Loc.sahiṣṇausahiṣṇvoḥsahiṣṇuṣu
Voc.sahiṣṇosahiṣṇūsahiṣṇavaḥ


f.sg.du.pl.
Nom.sahiṣṇu_āsahiṣṇu_esahiṣṇu_āḥ
Gen.sahiṣṇu_āyāḥsahiṣṇu_ayoḥsahiṣṇu_ānām
Dat.sahiṣṇu_āyaisahiṣṇu_ābhyāmsahiṣṇu_ābhyaḥ
Instr.sahiṣṇu_ayāsahiṣṇu_ābhyāmsahiṣṇu_ābhiḥ
Acc.sahiṣṇu_āmsahiṣṇu_esahiṣṇu_āḥ
Abl.sahiṣṇu_āyāḥsahiṣṇu_ābhyāmsahiṣṇu_ābhyaḥ
Loc.sahiṣṇu_āyāmsahiṣṇu_ayoḥsahiṣṇu_āsu
Voc.sahiṣṇu_esahiṣṇu_esahiṣṇu_āḥ


n.sg.du.pl.
Nom.sahiṣṇusahiṣṇunīsahiṣṇūni
Gen.sahiṣṇunaḥsahiṣṇunoḥsahiṣṇūnām
Dat.sahiṣṇunesahiṣṇubhyāmsahiṣṇubhyaḥ
Instr.sahiṣṇunāsahiṣṇubhyāmsahiṣṇubhiḥ
Acc.sahiṣṇusahiṣṇunīsahiṣṇūni
Abl.sahiṣṇunaḥsahiṣṇubhyāmsahiṣṇubhyaḥ
Loc.sahiṣṇunisahiṣṇunoḥsahiṣṇuṣu
Voc.sahiṣṇusahiṣṇunīsahiṣṇūni





Monier-Williams Sanskrit-English Dictionary

---

 सहिष्णु [ sahiṣṇu ] [ sahiṣṇu ] m. f. n. patient , forbearing

  bearing , enduring , putting up with (acc. gen. , or comp.) Lit. MBh. Lit. Kāv.

  [ sahiṣṇu ] m. N. of a Ṛishi Lit. Hariv.

  of one of the 7 Ṛishis under the 6th Manu Lit. ib. Lit. MārkP.

  of a son of Pulaha Lit. Pur.

  of Vishṇu Lit. RTL. 106 n. 1.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,