Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्नानशील

स्नानशील /snāna-śīla/ bah. усердный в омовении

Adj., m./n./f.

m.sg.du.pl.
Nom.snānaśīlaḥsnānaśīlausnānaśīlāḥ
Gen.snānaśīlasyasnānaśīlayoḥsnānaśīlānām
Dat.snānaśīlāyasnānaśīlābhyāmsnānaśīlebhyaḥ
Instr.snānaśīlenasnānaśīlābhyāmsnānaśīlaiḥ
Acc.snānaśīlamsnānaśīlausnānaśīlān
Abl.snānaśīlātsnānaśīlābhyāmsnānaśīlebhyaḥ
Loc.snānaśīlesnānaśīlayoḥsnānaśīleṣu
Voc.snānaśīlasnānaśīlausnānaśīlāḥ


f.sg.du.pl.
Nom.snānaśīlāsnānaśīlesnānaśīlāḥ
Gen.snānaśīlāyāḥsnānaśīlayoḥsnānaśīlānām
Dat.snānaśīlāyaisnānaśīlābhyāmsnānaśīlābhyaḥ
Instr.snānaśīlayāsnānaśīlābhyāmsnānaśīlābhiḥ
Acc.snānaśīlāmsnānaśīlesnānaśīlāḥ
Abl.snānaśīlāyāḥsnānaśīlābhyāmsnānaśīlābhyaḥ
Loc.snānaśīlāyāmsnānaśīlayoḥsnānaśīlāsu
Voc.snānaśīlesnānaśīlesnānaśīlāḥ


n.sg.du.pl.
Nom.snānaśīlamsnānaśīlesnānaśīlāni
Gen.snānaśīlasyasnānaśīlayoḥsnānaśīlānām
Dat.snānaśīlāyasnānaśīlābhyāmsnānaśīlebhyaḥ
Instr.snānaśīlenasnānaśīlābhyāmsnānaśīlaiḥ
Acc.snānaśīlamsnānaśīlesnānaśīlāni
Abl.snānaśīlātsnānaśīlābhyāmsnānaśīlebhyaḥ
Loc.snānaśīlesnānaśīlayoḥsnānaśīleṣu
Voc.snānaśīlasnānaśīlesnānaśīlāni





Monier-Williams Sanskrit-English Dictionary

---

  स्नानशील [ snānaśīla ] [ snāna-śīla ] m. f. n. fond of bathing , observing or performing ablutions (esp. in sacred waters) Lit. Gaut. Lit. Hit.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,