Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सचाभू

सचाभू /sacā-bhū/
1. сопровождаемый кем-л. (Instr. )
2. m. друг, товарищ

Adj., m./n./f.

m.sg.du.pl.
Nom.sacābhūḥsacābhvāsacābhvaḥ
Gen.sacābhvaḥsacābhvoḥsacābhūnām
Dat.sacābhvesacābhūbhyāmsacābhūbhyaḥ
Instr.sacābhvāsacābhūbhyāmsacābhūbhiḥ
Acc.sacābhvamsacābhvāsacābhvaḥ
Abl.sacābhvaḥsacābhūbhyāmsacābhūbhyaḥ
Loc.sacābhvisacābhvoḥsacābhūṣu
Voc.sacābhusacābhvāsacābhvaḥ


f.sg.du.pl.
Nom.sacābhū_āsacābhū_esacābhū_āḥ
Gen.sacābhū_āyāḥsacābhū_ayoḥsacābhū_ānām
Dat.sacābhū_āyaisacābhū_ābhyāmsacābhū_ābhyaḥ
Instr.sacābhū_ayāsacābhū_ābhyāmsacābhū_ābhiḥ
Acc.sacābhū_āmsacābhū_esacābhū_āḥ
Abl.sacābhū_āyāḥsacābhū_ābhyāmsacābhū_ābhyaḥ
Loc.sacābhū_āyāmsacābhū_ayoḥsacābhū_āsu
Voc.sacābhū_esacābhū_esacābhū_āḥ


n.sg.du.pl.
Nom.sacābhusacābhunīsacābhūni
Gen.sacābhunaḥsacābhunoḥsacābhūnām
Dat.sacābhunesacābhubhyāmsacābhubhyaḥ
Instr.sacābhunāsacābhubhyāmsacābhubhiḥ
Acc.sacābhusacābhunīsacābhūni
Abl.sacābhunaḥsacābhubhyāmsacābhubhyaḥ
Loc.sacābhunisacābhunoḥsacābhuṣu
Voc.sacābhusacābhunīsacābhūni




существительное, м.р.

sg.du.pl.
Nom.sacābhūḥsacābhvāsacābhvaḥ
Gen.sacābhvaḥsacābhvoḥsacābhūnām
Dat.sacābhvesacābhūbhyāmsacābhūbhyaḥ
Instr.sacābhvāsacābhūbhyāmsacābhūbhiḥ
Acc.sacābhvamsacābhvāsacābhvaḥ
Abl.sacābhvaḥsacābhūbhyāmsacābhūbhyaḥ
Loc.sacābhvisacābhvoḥsacābhūṣu
Voc.sacābhusacābhvāsacābhvaḥ



Monier-Williams Sanskrit-English Dictionary

---

  सचाभू [ sacābhū ] [ sácā-bhū́ ] m. a fellow , companion , friend , associate Lit. RV.

   [ sacābhū ] m. f. n. attended or accompanied by (instr.) Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,