Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रथिष्ठ

प्रथिष्ठ /prathiṣṭha/ spv. от पृथु

Adj., m./n./f.

m.sg.du.pl.
Nom.prathiṣṭhaḥprathiṣṭhauprathiṣṭhāḥ
Gen.prathiṣṭhasyaprathiṣṭhayoḥprathiṣṭhānām
Dat.prathiṣṭhāyaprathiṣṭhābhyāmprathiṣṭhebhyaḥ
Instr.prathiṣṭhenaprathiṣṭhābhyāmprathiṣṭhaiḥ
Acc.prathiṣṭhamprathiṣṭhauprathiṣṭhān
Abl.prathiṣṭhātprathiṣṭhābhyāmprathiṣṭhebhyaḥ
Loc.prathiṣṭheprathiṣṭhayoḥprathiṣṭheṣu
Voc.prathiṣṭhaprathiṣṭhauprathiṣṭhāḥ


f.sg.du.pl.
Nom.prathiṣṭhāprathiṣṭheprathiṣṭhāḥ
Gen.prathiṣṭhāyāḥprathiṣṭhayoḥprathiṣṭhānām
Dat.prathiṣṭhāyaiprathiṣṭhābhyāmprathiṣṭhābhyaḥ
Instr.prathiṣṭhayāprathiṣṭhābhyāmprathiṣṭhābhiḥ
Acc.prathiṣṭhāmprathiṣṭheprathiṣṭhāḥ
Abl.prathiṣṭhāyāḥprathiṣṭhābhyāmprathiṣṭhābhyaḥ
Loc.prathiṣṭhāyāmprathiṣṭhayoḥprathiṣṭhāsu
Voc.prathiṣṭheprathiṣṭheprathiṣṭhāḥ


n.sg.du.pl.
Nom.prathiṣṭhamprathiṣṭheprathiṣṭhāni
Gen.prathiṣṭhasyaprathiṣṭhayoḥprathiṣṭhānām
Dat.prathiṣṭhāyaprathiṣṭhābhyāmprathiṣṭhebhyaḥ
Instr.prathiṣṭhenaprathiṣṭhābhyāmprathiṣṭhaiḥ
Acc.prathiṣṭhamprathiṣṭheprathiṣṭhāni
Abl.prathiṣṭhātprathiṣṭhābhyāmprathiṣṭhebhyaḥ
Loc.prathiṣṭheprathiṣṭhayoḥprathiṣṭheṣu
Voc.prathiṣṭhaprathiṣṭheprathiṣṭhāni





Monier-Williams Sanskrit-English Dictionary

---

 प्रथिष्ठ [ prathiṣṭha ] [ práthiṣṭha ] m. f. n. broadest , widest , very large or great Lit. RV. Lit. ŚBr. ( Lit. Pāṇ. 6-4 , 161 Sch.)

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,