Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विष्टप्

विष्टप् /viṣṭap/ f.
1) самое высокое место
2) небо

sg.du.pl.
Nom.viṣṭapviṣṭapauviṣṭapaḥ
Gen.viṣṭapaḥviṣṭapoḥviṣṭapām
Dat.viṣṭapeviṣṭabbhyāmviṣṭabbhyaḥ
Instr.viṣṭapāviṣṭabbhyāmviṣṭabbhiḥ
Acc.viṣṭapamviṣṭapauviṣṭapaḥ
Abl.viṣṭapaḥviṣṭabbhyāmviṣṭabbhyaḥ
Loc.viṣṭapiviṣṭapoḥviṣṭapsu
Voc.viṣṭapviṣṭapauviṣṭapaḥ



Monier-Williams Sanskrit-English Dictionary
---

 विष्टप् [ viṣṭap ] [ vi-ṣṭáp ] f. top , summit , surface , highest part , height (esp. of heaven) Lit. RV. Lit. VS. Lit. PañcavBr. Lit. ĀśvŚr.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,