Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

व्रीहियव

व्रीहियव /vrīhi-yava/ m. sg. dv. рис и ячмень

существительное, м.р.

sg.du.pl.
Nom.vrīhiyavaḥvrīhiyavauvrīhiyavāḥ
Gen.vrīhiyavasyavrīhiyavayoḥvrīhiyavāṇām
Dat.vrīhiyavāyavrīhiyavābhyāmvrīhiyavebhyaḥ
Instr.vrīhiyaveṇavrīhiyavābhyāmvrīhiyavaiḥ
Acc.vrīhiyavamvrīhiyavauvrīhiyavān
Abl.vrīhiyavātvrīhiyavābhyāmvrīhiyavebhyaḥ
Loc.vrīhiyavevrīhiyavayoḥvrīhiyaveṣu
Voc.vrīhiyavavrīhiyavauvrīhiyavāḥ



Monier-Williams Sanskrit-English Dictionary

---

  व्रीहियव [ vrīhiyava ] [ vrīhí -yavá ] m. du. or pl. ( Lit. AV. Lit. ŚBr.) n. sg. ( Lit. MBh.) , rice and barley.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,