Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तावच्छत

तावच्छत /tāvac-chata/ состоящий из многих сотен

Adj., m./n./f.

m.sg.du.pl.
Nom.tāvacchataḥtāvacchatautāvacchatāḥ
Gen.tāvacchatasyatāvacchatayoḥtāvacchatānām
Dat.tāvacchatāyatāvacchatābhyāmtāvacchatebhyaḥ
Instr.tāvacchatenatāvacchatābhyāmtāvacchataiḥ
Acc.tāvacchatamtāvacchatautāvacchatān
Abl.tāvacchatāttāvacchatābhyāmtāvacchatebhyaḥ
Loc.tāvacchatetāvacchatayoḥtāvacchateṣu
Voc.tāvacchatatāvacchatautāvacchatāḥ


f.sg.du.pl.
Nom.tāvacchatītāvacchatyautāvacchatyaḥ
Gen.tāvacchatyāḥtāvacchatyoḥtāvacchatīnām
Dat.tāvacchatyaitāvacchatībhyāmtāvacchatībhyaḥ
Instr.tāvacchatyātāvacchatībhyāmtāvacchatībhiḥ
Acc.tāvacchatīmtāvacchatyautāvacchatīḥ
Abl.tāvacchatyāḥtāvacchatībhyāmtāvacchatībhyaḥ
Loc.tāvacchatyāmtāvacchatyoḥtāvacchatīṣu
Voc.tāvacchatitāvacchatyautāvacchatyaḥ


n.sg.du.pl.
Nom.tāvacchatamtāvacchatetāvacchatāni
Gen.tāvacchatasyatāvacchatayoḥtāvacchatānām
Dat.tāvacchatāyatāvacchatābhyāmtāvacchatebhyaḥ
Instr.tāvacchatenatāvacchatābhyāmtāvacchataiḥ
Acc.tāvacchatamtāvacchatetāvacchatāni
Abl.tāvacchatāttāvacchatābhyāmtāvacchatebhyaḥ
Loc.tāvacchatetāvacchatayoḥtāvacchateṣu
Voc.tāvacchatatāvacchatetāvacchatāni





Monier-Williams Sanskrit-English Dictionary

---

  तावच्छत [ tāvacchata ] [ tāvac-chata ] ( [ śata ] ) m. f. n. containing so many hundreds Lit. Mn. i , 69 Lit. MBh. iii , 188 , 23 Lit. Hariv. 511 ; 11309.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,