Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वेदवन्त्

वेदवन्त् /vedavant/ см. वेदविद्

Adj., m./n./f.

m.sg.du.pl.
Nom.vedavānvedavantauvedavantaḥ
Gen.vedavataḥvedavatoḥvedavatām
Dat.vedavatevedavadbhyāmvedavadbhyaḥ
Instr.vedavatāvedavadbhyāmvedavadbhiḥ
Acc.vedavantamvedavantauvedavataḥ
Abl.vedavataḥvedavadbhyāmvedavadbhyaḥ
Loc.vedavativedavatoḥvedavatsu
Voc.vedavanvedavantauvedavantaḥ


f.sg.du.pl.
Nom.vedavatāvedavatevedavatāḥ
Gen.vedavatāyāḥvedavatayoḥvedavatānām
Dat.vedavatāyaivedavatābhyāmvedavatābhyaḥ
Instr.vedavatayāvedavatābhyāmvedavatābhiḥ
Acc.vedavatāmvedavatevedavatāḥ
Abl.vedavatāyāḥvedavatābhyāmvedavatābhyaḥ
Loc.vedavatāyāmvedavatayoḥvedavatāsu
Voc.vedavatevedavatevedavatāḥ


n.sg.du.pl.
Nom.vedavatvedavantī, vedavatīvedavanti
Gen.vedavataḥvedavatoḥvedavatām
Dat.vedavatevedavadbhyāmvedavadbhyaḥ
Instr.vedavatāvedavadbhyāmvedavadbhiḥ
Acc.vedavatvedavantī, vedavatīvedavanti
Abl.vedavataḥvedavadbhyāmvedavadbhyaḥ
Loc.vedavativedavatoḥvedavatsu
Voc.vedavatvedavantī, vedavatīvedavanti





Monier-Williams Sanskrit-English Dictionary

  वेदवत् [ vedavat ] [ veda-vat ] m. f. n. having or familiar with the Veda Lit. Hariv.

   [ vedavatī f. N. of a river Lit. MBh. Lit. Pur. ( cf. [ vedasinī ] , [ vetasinī ] )

   of a beautiful woman (daughter of Kuśa-dhvaja , whose story is told in the Rāmâyaṇa ; she became an ascetic , and being insulted by Rāvaṇa in the wood where she was performing her penances , destroyed herself by entering fire , but was born again as Sītā or accord. to other legends , as Draupadī or Lakshmī) Lit. R.

   of an Apsaras Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,