Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सहृदय

सहृदय /sahṛdaya/
1) сердечный, отзывчивый
2) великодушный
3) обладающий художественным вкусом

Adj., m./n./f.

m.sg.du.pl.
Nom.sahṛdayaḥsahṛdayausahṛdayāḥ
Gen.sahṛdayasyasahṛdayayoḥsahṛdayānām
Dat.sahṛdayāyasahṛdayābhyāmsahṛdayebhyaḥ
Instr.sahṛdayenasahṛdayābhyāmsahṛdayaiḥ
Acc.sahṛdayamsahṛdayausahṛdayān
Abl.sahṛdayātsahṛdayābhyāmsahṛdayebhyaḥ
Loc.sahṛdayesahṛdayayoḥsahṛdayeṣu
Voc.sahṛdayasahṛdayausahṛdayāḥ


f.sg.du.pl.
Nom.sahṛdayāsahṛdayesahṛdayāḥ
Gen.sahṛdayāyāḥsahṛdayayoḥsahṛdayānām
Dat.sahṛdayāyaisahṛdayābhyāmsahṛdayābhyaḥ
Instr.sahṛdayayāsahṛdayābhyāmsahṛdayābhiḥ
Acc.sahṛdayāmsahṛdayesahṛdayāḥ
Abl.sahṛdayāyāḥsahṛdayābhyāmsahṛdayābhyaḥ
Loc.sahṛdayāyāmsahṛdayayoḥsahṛdayāsu
Voc.sahṛdayesahṛdayesahṛdayāḥ


n.sg.du.pl.
Nom.sahṛdayamsahṛdayesahṛdayāni
Gen.sahṛdayasyasahṛdayayoḥsahṛdayānām
Dat.sahṛdayāyasahṛdayābhyāmsahṛdayebhyaḥ
Instr.sahṛdayenasahṛdayābhyāmsahṛdayaiḥ
Acc.sahṛdayamsahṛdayesahṛdayāni
Abl.sahṛdayātsahṛdayābhyāmsahṛdayebhyaḥ
Loc.sahṛdayesahṛdayayoḥsahṛdayeṣu
Voc.sahṛdayasahṛdayesahṛdayāni





Monier-Williams Sanskrit-English Dictionary

---

  सहृदय [ sahṛdaya ] [ sá-hṛdaya ] m. f. n. ( [ sá- ] ) with the heart Lit. TBr. Lit. Vikr.

   hearty , sincere Lit. AV.

   possessing a heart , good-hearted , full of feeling , sensible , intelligent Lit. Kāv. Lit. Daśar. Lit. Sāh.

   [ sahṛdaya ] m. a learned man Lit. W.

   mn. (?) N. of wk. on Ācāra

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,