Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वर्धक

वर्धक /vardhaka/
1.
1) увеличивающий
2) отрезающий
2. m. плотник

Adj., m./n./f.

m.sg.du.pl.
Nom.vardhakaḥvardhakauvardhakāḥ
Gen.vardhakasyavardhakayoḥvardhakānām
Dat.vardhakāyavardhakābhyāmvardhakebhyaḥ
Instr.vardhakenavardhakābhyāmvardhakaiḥ
Acc.vardhakamvardhakauvardhakān
Abl.vardhakātvardhakābhyāmvardhakebhyaḥ
Loc.vardhakevardhakayoḥvardhakeṣu
Voc.vardhakavardhakauvardhakāḥ


f.sg.du.pl.
Nom.vardhakāvardhakevardhakāḥ
Gen.vardhakāyāḥvardhakayoḥvardhakānām
Dat.vardhakāyaivardhakābhyāmvardhakābhyaḥ
Instr.vardhakayāvardhakābhyāmvardhakābhiḥ
Acc.vardhakāmvardhakevardhakāḥ
Abl.vardhakāyāḥvardhakābhyāmvardhakābhyaḥ
Loc.vardhakāyāmvardhakayoḥvardhakāsu
Voc.vardhakevardhakevardhakāḥ


n.sg.du.pl.
Nom.vardhakamvardhakevardhakāni
Gen.vardhakasyavardhakayoḥvardhakānām
Dat.vardhakāyavardhakābhyāmvardhakebhyaḥ
Instr.vardhakenavardhakābhyāmvardhakaiḥ
Acc.vardhakamvardhakevardhakāni
Abl.vardhakātvardhakābhyāmvardhakebhyaḥ
Loc.vardhakevardhakayoḥvardhakeṣu
Voc.vardhakavardhakevardhakāni




существительное, м.р.

sg.du.pl.
Nom.vardhakaḥvardhakauvardhakāḥ
Gen.vardhakasyavardhakayoḥvardhakānām
Dat.vardhakāyavardhakābhyāmvardhakebhyaḥ
Instr.vardhakenavardhakābhyāmvardhakaiḥ
Acc.vardhakamvardhakauvardhakān
Abl.vardhakātvardhakābhyāmvardhakebhyaḥ
Loc.vardhakevardhakayoḥvardhakeṣu
Voc.vardhakavardhakauvardhakāḥ



Monier-Williams Sanskrit-English Dictionary
---

 वर्धक [ vardhaka ] [ vardhaka ] m. f. n. cutting , dividing , cutting off , shearing (see [ māṣa- ] and [ śmaśru-v ] )

  [ vardhaka ] m. a carpenter Lit. R.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,