Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तरणि

तरणि /taraṇi/
1.
1) пробегающий
2) протекающий
3) проникающий
4) быстрый, скорый
5) спасающий
6) помогающий
2. m. солнце

Adj., m./n./f.

m.sg.du.pl.
Nom.taraṇiḥtaraṇītaraṇayaḥ
Gen.taraṇeḥtaraṇyoḥtaraṇīnām
Dat.taraṇayetaraṇibhyāmtaraṇibhyaḥ
Instr.taraṇinātaraṇibhyāmtaraṇibhiḥ
Acc.taraṇimtaraṇītaraṇīn
Abl.taraṇeḥtaraṇibhyāmtaraṇibhyaḥ
Loc.taraṇautaraṇyoḥtaraṇiṣu
Voc.taraṇetaraṇītaraṇayaḥ


f.sg.du.pl.
Nom.taraṇi_ātaraṇi_etaraṇi_āḥ
Gen.taraṇi_āyāḥtaraṇi_ayoḥtaraṇi_ānām
Dat.taraṇi_āyaitaraṇi_ābhyāmtaraṇi_ābhyaḥ
Instr.taraṇi_ayātaraṇi_ābhyāmtaraṇi_ābhiḥ
Acc.taraṇi_āmtaraṇi_etaraṇi_āḥ
Abl.taraṇi_āyāḥtaraṇi_ābhyāmtaraṇi_ābhyaḥ
Loc.taraṇi_āyāmtaraṇi_ayoḥtaraṇi_āsu
Voc.taraṇi_etaraṇi_etaraṇi_āḥ


n.sg.du.pl.
Nom.taraṇitaraṇinītaraṇīni
Gen.taraṇinaḥtaraṇinoḥtaraṇīnām
Dat.taraṇinetaraṇibhyāmtaraṇibhyaḥ
Instr.taraṇinātaraṇibhyāmtaraṇibhiḥ
Acc.taraṇitaraṇinītaraṇīni
Abl.taraṇinaḥtaraṇibhyāmtaraṇibhyaḥ
Loc.taraṇinitaraṇinoḥtaraṇiṣu
Voc.taraṇitaraṇinītaraṇīni




существительное, м.р.

sg.du.pl.
Nom.taraṇiḥtaraṇītaraṇayaḥ
Gen.taraṇeḥtaraṇyoḥtaraṇīnām
Dat.taraṇayetaraṇibhyāmtaraṇibhyaḥ
Instr.taraṇinātaraṇibhyāmtaraṇibhiḥ
Acc.taraṇimtaraṇītaraṇīn
Abl.taraṇeḥtaraṇibhyāmtaraṇibhyaḥ
Loc.taraṇautaraṇyoḥtaraṇiṣu
Voc.taraṇetaraṇītaraṇayaḥ



Monier-Williams Sanskrit-English Dictionary
---

 तरणि [ taraṇi ] [ taráṇi ] m. f. n. moving forwards (as the sun ) , quick , untired , energetic Lit. RV. Lit. AV. xiii , 2 , 4 and 36

  carrying over , saving , helping , benevolent Lit. RV. Lit. TBr. ii , 7 , 13 , 2

  [ taraṇi ] m. the sun Lit. KapS. iii , 13 Lit. BhP. v , viii , x Lit. Rājat. Lit. ŚārṅgP.

  Calotropis gigantea Lit. L.

  a ray of light Lit. L.

  f. = [ °ṇī ] , a boat Lit. Prab. Lit. Vop. Lit. Śatr.

  Aloe perfoliata Lit. L. ( also [ °ṇī ] Sch.)

  cf. [ go- ] , [ saṃsāra- ] .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,