Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अपव्रत

अपव्रत /apavrata/ непослушный

Adj., m./n./f.

m.sg.du.pl.
Nom.apavrataḥapavratauapavratāḥ
Gen.apavratasyaapavratayoḥapavratānām
Dat.apavratāyaapavratābhyāmapavratebhyaḥ
Instr.apavratenaapavratābhyāmapavrataiḥ
Acc.apavratamapavratauapavratān
Abl.apavratātapavratābhyāmapavratebhyaḥ
Loc.apavrateapavratayoḥapavrateṣu
Voc.apavrataapavratauapavratāḥ


f.sg.du.pl.
Nom.apavratāapavrateapavratāḥ
Gen.apavratāyāḥapavratayoḥapavratānām
Dat.apavratāyaiapavratābhyāmapavratābhyaḥ
Instr.apavratayāapavratābhyāmapavratābhiḥ
Acc.apavratāmapavrateapavratāḥ
Abl.apavratāyāḥapavratābhyāmapavratābhyaḥ
Loc.apavratāyāmapavratayoḥapavratāsu
Voc.apavrateapavrateapavratāḥ


n.sg.du.pl.
Nom.apavratamapavrateapavratāni
Gen.apavratasyaapavratayoḥapavratānām
Dat.apavratāyaapavratābhyāmapavratebhyaḥ
Instr.apavratenaapavratābhyāmapavrataiḥ
Acc.apavratamapavrateapavratāni
Abl.apavratātapavratābhyāmapavratebhyaḥ
Loc.apavrateapavratayoḥapavrateṣu
Voc.apavrataapavrateapavratāni





Monier-Williams Sanskrit-English Dictionary

अपव्रत [ apavrata ] [ ápa-vrata ] m. f. n. disobedient , unfaithful Lit. RV.

perverse Lit. RV. v , 40 , 6

( Lit. x , 103 additional verse ,= ) Lit. AV. iii , 2 , 6 = Lit. VS. xvii , 47.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,