Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संभोज्य

संभोज्य /saṁbhojya/ pn. от संभुज्

Adj., m./n./f.

m.sg.du.pl.
Nom.sambhojyaḥsambhojyausambhojyāḥ
Gen.sambhojyasyasambhojyayoḥsambhojyānām
Dat.sambhojyāyasambhojyābhyāmsambhojyebhyaḥ
Instr.sambhojyenasambhojyābhyāmsambhojyaiḥ
Acc.sambhojyamsambhojyausambhojyān
Abl.sambhojyātsambhojyābhyāmsambhojyebhyaḥ
Loc.sambhojyesambhojyayoḥsambhojyeṣu
Voc.sambhojyasambhojyausambhojyāḥ


f.sg.du.pl.
Nom.sambhojyāsambhojyesambhojyāḥ
Gen.sambhojyāyāḥsambhojyayoḥsambhojyānām
Dat.sambhojyāyaisambhojyābhyāmsambhojyābhyaḥ
Instr.sambhojyayāsambhojyābhyāmsambhojyābhiḥ
Acc.sambhojyāmsambhojyesambhojyāḥ
Abl.sambhojyāyāḥsambhojyābhyāmsambhojyābhyaḥ
Loc.sambhojyāyāmsambhojyayoḥsambhojyāsu
Voc.sambhojyesambhojyesambhojyāḥ


n.sg.du.pl.
Nom.sambhojyamsambhojyesambhojyāni
Gen.sambhojyasyasambhojyayoḥsambhojyānām
Dat.sambhojyāyasambhojyābhyāmsambhojyebhyaḥ
Instr.sambhojyenasambhojyābhyāmsambhojyaiḥ
Acc.sambhojyamsambhojyesambhojyāni
Abl.sambhojyātsambhojyābhyāmsambhojyebhyaḥ
Loc.sambhojyesambhojyayoḥsambhojyeṣu
Voc.sambhojyasambhojyesambhojyāni





Monier-Williams Sanskrit-English Dictionary

---

  सम्भोज्य [ sambhojya ] [ sam-bhojya ] m. f. n. id. Lit. ib.

   to be eaten , eatable Lit. MBh.

   one with whom one ought to eat (see [ a-s ] ) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,