Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मानवर्जित

मानवर्जित /māna-varjita/ нечестный, бесчестный

Adj., m./n./f.

m.sg.du.pl.
Nom.mānavarjitaḥmānavarjitaumānavarjitāḥ
Gen.mānavarjitasyamānavarjitayoḥmānavarjitānām
Dat.mānavarjitāyamānavarjitābhyāmmānavarjitebhyaḥ
Instr.mānavarjitenamānavarjitābhyāmmānavarjitaiḥ
Acc.mānavarjitammānavarjitaumānavarjitān
Abl.mānavarjitātmānavarjitābhyāmmānavarjitebhyaḥ
Loc.mānavarjitemānavarjitayoḥmānavarjiteṣu
Voc.mānavarjitamānavarjitaumānavarjitāḥ


f.sg.du.pl.
Nom.mānavarjitāmānavarjitemānavarjitāḥ
Gen.mānavarjitāyāḥmānavarjitayoḥmānavarjitānām
Dat.mānavarjitāyaimānavarjitābhyāmmānavarjitābhyaḥ
Instr.mānavarjitayāmānavarjitābhyāmmānavarjitābhiḥ
Acc.mānavarjitāmmānavarjitemānavarjitāḥ
Abl.mānavarjitāyāḥmānavarjitābhyāmmānavarjitābhyaḥ
Loc.mānavarjitāyāmmānavarjitayoḥmānavarjitāsu
Voc.mānavarjitemānavarjitemānavarjitāḥ


n.sg.du.pl.
Nom.mānavarjitammānavarjitemānavarjitāni
Gen.mānavarjitasyamānavarjitayoḥmānavarjitānām
Dat.mānavarjitāyamānavarjitābhyāmmānavarjitebhyaḥ
Instr.mānavarjitenamānavarjitābhyāmmānavarjitaiḥ
Acc.mānavarjitammānavarjitemānavarjitāni
Abl.mānavarjitātmānavarjitābhyāmmānavarjitebhyaḥ
Loc.mānavarjitemānavarjitayoḥmānavarjiteṣu
Voc.mānavarjitamānavarjitemānavarjitāni





Monier-Williams Sanskrit-English Dictionary

---

  मानवर्जित [ mānavarjita ] [ mā́na-varjita ] m. f. n. destitute of honour Lit. MBh.

   dishonouring Lit. BhP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,