Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अर्वन्

अर्वन् /arvan/
1.
1) бегущий, спешащий
2) быстрый
2. конь

Adj., m./n./f.

m.sg.du.pl.
Nom.arvāarvāṇauarvāṇaḥ
Gen.arvaṇaḥarvaṇoḥarvaṇām
Dat.arvaṇearvabhyāmarvabhyaḥ
Instr.arvaṇāarvabhyāmarvabhiḥ
Acc.arvāṇamarvāṇauarvaṇaḥ
Abl.arvaṇaḥarvabhyāmarvabhyaḥ
Loc.arvaṇiarvaṇoḥarvasu
Voc.arvanarvāṇauarvāṇaḥ


f.sg.du.pl.
Nom.arvanāarvanearvanāḥ
Gen.arvanāyāḥarvanayoḥarvanānām
Dat.arvanāyaiarvanābhyāmarvanābhyaḥ
Instr.arvanayāarvanābhyāmarvanābhiḥ
Acc.arvanāmarvanearvanāḥ
Abl.arvanāyāḥarvanābhyāmarvanābhyaḥ
Loc.arvanāyāmarvanayoḥarvanāsu
Voc.arvanearvanearvanāḥ


n.sg.du.pl.
Nom.arvaarvṇī, arvaṇīarvāṇi
Gen.arvaṇaḥarvaṇoḥarvaṇām
Dat.arvaṇearvabhyāmarvabhyaḥ
Instr.arvaṇāarvabhyāmarvabhiḥ
Acc.arvaarvṇī, arvaṇīarvāṇi
Abl.arvaṇaḥarvabhyāmarvabhyaḥ
Loc.arvaṇiarvaṇoḥarvasu
Voc.arvan, arvaarvṇī, arvaṇīarvāṇi




существительное, м.р.

sg.du.pl.
Nom.arvāarvāṇauarvāṇaḥ
Gen.arvaṇaḥarvaṇoḥarvaṇām
Dat.arvaṇearvabhyāmarvabhyaḥ
Instr.arvaṇāarvabhyāmarvabhiḥ
Acc.arvāṇamarvāṇauarvaṇaḥ
Abl.arvaṇaḥarvabhyāmarvabhyaḥ
Loc.arvaṇiarvaṇoḥarvasu
Voc.arvanarvāṇauarvāṇaḥ



Monier-Williams Sanskrit-English Dictionary

 अर्वन् [ arvan ] [ árvan m. f. n. running , quick (said of Agni and Indra) Lit. RV.

  low , inferior , vile Lit. Uṇ.

  [ arvan m. a courser , horse Lit. RV. Lit. AV. Lit. ŚBr. N. of Indra (see before) Lit. L.

  one of the ten horses of the moon Lit. L.

  a short span Lit. L. ( cf. [ árāvan ] .)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,