Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

बालभाव

बालभाव /bāla-bhāva/ m. см. बालता

существительное, м.р.

sg.du.pl.
Nom.bālabhāvaḥbālabhāvaubālabhāvāḥ
Gen.bālabhāvasyabālabhāvayoḥbālabhāvānām
Dat.bālabhāvāyabālabhāvābhyāmbālabhāvebhyaḥ
Instr.bālabhāvenabālabhāvābhyāmbālabhāvaiḥ
Acc.bālabhāvambālabhāvaubālabhāvān
Abl.bālabhāvātbālabhāvābhyāmbālabhāvebhyaḥ
Loc.bālabhāvebālabhāvayoḥbālabhāveṣu
Voc.bālabhāvabālabhāvaubālabhāvāḥ



Monier-Williams Sanskrit-English Dictionary
---

  बालभाव [ bālabhāva ] [ bāla-bhāva ] m. state of a child , childhood , minority , infancy , youth Lit. Mn. viii , 118 ( Lit. Kull. " inattention " ) Lit. MBh.

   children collectively Lit. Mālatīm.

   recent rise (of a planet) Lit. Kāv.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,