Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्राज्य

प्राज्य /prājya/
1) (из)обильный
2) большой
3) важный

Adj., m./n./f.

m.sg.du.pl.
Nom.prājyaḥprājyauprājyāḥ
Gen.prājyasyaprājyayoḥprājyānām
Dat.prājyāyaprājyābhyāmprājyebhyaḥ
Instr.prājyenaprājyābhyāmprājyaiḥ
Acc.prājyamprājyauprājyān
Abl.prājyātprājyābhyāmprājyebhyaḥ
Loc.prājyeprājyayoḥprājyeṣu
Voc.prājyaprājyauprājyāḥ


f.sg.du.pl.
Nom.prājyāprājyeprājyāḥ
Gen.prājyāyāḥprājyayoḥprājyānām
Dat.prājyāyaiprājyābhyāmprājyābhyaḥ
Instr.prājyayāprājyābhyāmprājyābhiḥ
Acc.prājyāmprājyeprājyāḥ
Abl.prājyāyāḥprājyābhyāmprājyābhyaḥ
Loc.prājyāyāmprājyayoḥprājyāsu
Voc.prājyeprājyeprājyāḥ


n.sg.du.pl.
Nom.prājyamprājyeprājyāni
Gen.prājyasyaprājyayoḥprājyānām
Dat.prājyāyaprājyābhyāmprājyebhyaḥ
Instr.prājyenaprājyābhyāmprājyaiḥ
Acc.prājyamprājyeprājyāni
Abl.prājyātprājyābhyāmprājyebhyaḥ
Loc.prājyeprājyayoḥprājyeṣu
Voc.prājyaprājyeprājyāni





Monier-Williams Sanskrit-English Dictionary

---

प्राज्य [ prājya ] [ prājya ] m. f. n. ( ?fr. [ pra ] + [ ājya ] , " having much ghee " ) copious , abundant , large , great , important Lit. MBh. Lit. Kāv.

lasting , long Lit. Rājat.

high , lofty Lit. A.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,