Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

औष्ठ

औष्ठ /auṣṭha/ имеющий форму губ

Adj., m./n./f.

m.sg.du.pl.
Nom.auṣṭhaḥauṣṭhauauṣṭhāḥ
Gen.auṣṭhasyaauṣṭhayoḥauṣṭhānām
Dat.auṣṭhāyaauṣṭhābhyāmauṣṭhebhyaḥ
Instr.auṣṭhenaauṣṭhābhyāmauṣṭhaiḥ
Acc.auṣṭhamauṣṭhauauṣṭhān
Abl.auṣṭhātauṣṭhābhyāmauṣṭhebhyaḥ
Loc.auṣṭheauṣṭhayoḥauṣṭheṣu
Voc.auṣṭhaauṣṭhauauṣṭhāḥ


f.sg.du.pl.
Nom.auṣṭhāauṣṭheauṣṭhāḥ
Gen.auṣṭhāyāḥauṣṭhayoḥauṣṭhānām
Dat.auṣṭhāyaiauṣṭhābhyāmauṣṭhābhyaḥ
Instr.auṣṭhayāauṣṭhābhyāmauṣṭhābhiḥ
Acc.auṣṭhāmauṣṭheauṣṭhāḥ
Abl.auṣṭhāyāḥauṣṭhābhyāmauṣṭhābhyaḥ
Loc.auṣṭhāyāmauṣṭhayoḥauṣṭhāsu
Voc.auṣṭheauṣṭheauṣṭhāḥ


n.sg.du.pl.
Nom.auṣṭhamauṣṭheauṣṭhāni
Gen.auṣṭhasyaauṣṭhayoḥauṣṭhānām
Dat.auṣṭhāyaauṣṭhābhyāmauṣṭhebhyaḥ
Instr.auṣṭhenaauṣṭhābhyāmauṣṭhaiḥ
Acc.auṣṭhamauṣṭheauṣṭhāni
Abl.auṣṭhātauṣṭhābhyāmauṣṭhebhyaḥ
Loc.auṣṭheauṣṭhayoḥauṣṭheṣu
Voc.auṣṭhaauṣṭheauṣṭhāni





Monier-Williams Sanskrit-English Dictionary

औष्ठ [ auṣṭha ] [ auṣṭhá m. f. n. ( fr. [ oṣṭha ] ) , lip-shaped Lit. ŚBr. iv Lit. KātyŚr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,