Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सूर्यवन्त्

सूर्यवन्त् /sūryavant/ солнечный

Adj., m./n./f.

m.sg.du.pl.
Nom.sūryavānsūryavantausūryavantaḥ
Gen.sūryavataḥsūryavatoḥsūryavatām
Dat.sūryavatesūryavadbhyāmsūryavadbhyaḥ
Instr.sūryavatāsūryavadbhyāmsūryavadbhiḥ
Acc.sūryavantamsūryavantausūryavataḥ
Abl.sūryavataḥsūryavadbhyāmsūryavadbhyaḥ
Loc.sūryavatisūryavatoḥsūryavatsu
Voc.sūryavansūryavantausūryavantaḥ


f.sg.du.pl.
Nom.sūryavatāsūryavatesūryavatāḥ
Gen.sūryavatāyāḥsūryavatayoḥsūryavatānām
Dat.sūryavatāyaisūryavatābhyāmsūryavatābhyaḥ
Instr.sūryavatayāsūryavatābhyāmsūryavatābhiḥ
Acc.sūryavatāmsūryavatesūryavatāḥ
Abl.sūryavatāyāḥsūryavatābhyāmsūryavatābhyaḥ
Loc.sūryavatāyāmsūryavatayoḥsūryavatāsu
Voc.sūryavatesūryavatesūryavatāḥ


n.sg.du.pl.
Nom.sūryavatsūryavantī, sūryavatīsūryavanti
Gen.sūryavataḥsūryavatoḥsūryavatām
Dat.sūryavatesūryavadbhyāmsūryavadbhyaḥ
Instr.sūryavatāsūryavadbhyāmsūryavadbhiḥ
Acc.sūryavatsūryavantī, sūryavatīsūryavanti
Abl.sūryavataḥsūryavadbhyāmsūryavadbhyaḥ
Loc.sūryavatisūryavatoḥsūryavatsu
Voc.sūryavatsūryavantī, sūryavatīsūryavanti





Monier-Williams Sanskrit-English Dictionary

  सूर्यवत् [ sūryavat ] [ sū́rya-vat ] m. f. n. ( [ sū́rya- ] ) sunny Lit. AV. Lit. TBr. Lit. KātyŚr.

   [ sūryavat m. N. of a mountain Lit. R.

   [ sūryavatī f. ( [ atī ] ) N. of a princess Lit. Vās. , Introd.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,