Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पूर्वापररात्रि

पूर्वापररात्रि /pūrvāpara-rātri/ (/pūrva + apara.../) f. первая и вторая половина ночи

sg.du.pl.
Nom.pūrvāpararātriḥpūrvāpararātrīpūrvāpararātrayaḥ
Gen.pūrvāpararātryāḥ, pūrvāpararātreḥpūrvāpararātryoḥpūrvāpararātrīṇām
Dat.pūrvāpararātryai, pūrvāpararātrayepūrvāpararātribhyāmpūrvāpararātribhyaḥ
Instr.pūrvāpararātryāpūrvāpararātribhyāmpūrvāpararātribhiḥ
Acc.pūrvāpararātrimpūrvāpararātrīpūrvāpararātrīḥ
Abl.pūrvāpararātryāḥ, pūrvāpararātreḥpūrvāpararātribhyāmpūrvāpararātribhyaḥ
Loc.pūrvāpararātryām, pūrvāpararātraupūrvāpararātryoḥpūrvāpararātriṣu
Voc.pūrvāpararātrepūrvāpararātrīpūrvāpararātrayaḥ



Monier-Williams Sanskrit-English Dictionary

---

   पूर्वापररात्रि [ pūrvāpararātri ] [ pūrvāpara--rātri ] f. the former and latter half of the night , Lit. ŚāṅkhGr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,