Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भुजंगप्रयात

भुजंगप्रयात /bhujaṅga-prayāta/ n.
1) движение змей
2) назв. стихотв. размера

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.bhujaṅgaprayātambhujaṅgaprayātebhujaṅgaprayātāni
Gen.bhujaṅgaprayātasyabhujaṅgaprayātayoḥbhujaṅgaprayātānām
Dat.bhujaṅgaprayātāyabhujaṅgaprayātābhyāmbhujaṅgaprayātebhyaḥ
Instr.bhujaṅgaprayātenabhujaṅgaprayātābhyāmbhujaṅgaprayātaiḥ
Acc.bhujaṅgaprayātambhujaṅgaprayātebhujaṅgaprayātāni
Abl.bhujaṅgaprayātātbhujaṅgaprayātābhyāmbhujaṅgaprayātebhyaḥ
Loc.bhujaṅgaprayātebhujaṅgaprayātayoḥbhujaṅgaprayāteṣu
Voc.bhujaṅgaprayātabhujaṅgaprayātebhujaṅgaprayātāni



Monier-Williams Sanskrit-English Dictionary

  भुजंगप्रयात [ bhujaṃgaprayāta ] [ bhujaṃga-prayāta ] n. " species like course " , N. of a metre Lit. Śrutab.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,