Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पादनम्र

पादनम्र /pāda-namra/ кланяющийся в ноги

Adj., m./n./f.

m.sg.du.pl.
Nom.pādanamraḥpādanamraupādanamrāḥ
Gen.pādanamrasyapādanamrayoḥpādanamrāṇām
Dat.pādanamrāyapādanamrābhyāmpādanamrebhyaḥ
Instr.pādanamreṇapādanamrābhyāmpādanamraiḥ
Acc.pādanamrampādanamraupādanamrān
Abl.pādanamrātpādanamrābhyāmpādanamrebhyaḥ
Loc.pādanamrepādanamrayoḥpādanamreṣu
Voc.pādanamrapādanamraupādanamrāḥ


f.sg.du.pl.
Nom.pādanamrāpādanamrepādanamrāḥ
Gen.pādanamrāyāḥpādanamrayoḥpādanamrāṇām
Dat.pādanamrāyaipādanamrābhyāmpādanamrābhyaḥ
Instr.pādanamrayāpādanamrābhyāmpādanamrābhiḥ
Acc.pādanamrāmpādanamrepādanamrāḥ
Abl.pādanamrāyāḥpādanamrābhyāmpādanamrābhyaḥ
Loc.pādanamrāyāmpādanamrayoḥpādanamrāsu
Voc.pādanamrepādanamrepādanamrāḥ


n.sg.du.pl.
Nom.pādanamrampādanamrepādanamrāṇi
Gen.pādanamrasyapādanamrayoḥpādanamrāṇām
Dat.pādanamrāyapādanamrābhyāmpādanamrebhyaḥ
Instr.pādanamreṇapādanamrābhyāmpādanamraiḥ
Acc.pādanamrampādanamrepādanamrāṇi
Abl.pādanamrātpādanamrābhyāmpādanamrebhyaḥ
Loc.pādanamrepādanamrayoḥpādanamreṣu
Voc.pādanamrapādanamrepādanamrāṇi





Monier-Williams Sanskrit-English Dictionary

---

  पादनम्र [ pādanamra ] [ pāda-namra ] m. f. n. bowing down to the feet of any one Lit. ML.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,