Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अपदान

अपदान /apadāna/ n. героический поступок, подвиг

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.apadānamapadāneapadānāni
Gen.apadānasyaapadānayoḥapadānānām
Dat.apadānāyaapadānābhyāmapadānebhyaḥ
Instr.apadānenaapadānābhyāmapadānaiḥ
Acc.apadānamapadāneapadānāni
Abl.apadānātapadānābhyāmapadānebhyaḥ
Loc.apadāneapadānayoḥapadāneṣu
Voc.apadānaapadāneapadānāni



Monier-Williams Sanskrit-English Dictionary

अपदान [ apadāna ] [ apa-dāna ] n. (√ [ dai ] ?) , a great or noble work Lit. R. ii , 65 , 4 Lit. Śāk. (v.l.)

in Pāli for [ ava-dāna ] q.v.) a legend treating of former and future births of men and exhibiting the consequences of their good and evil actions.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,