Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

राजन्वन्त्

राजन्वन्त् /rājanvant/ см. राजवन्त्

Adj., m./n./f.

m.sg.du.pl.
Nom.rājanvānrājanvantaurājanvantaḥ
Gen.rājanvataḥrājanvatoḥrājanvatām
Dat.rājanvaterājanvadbhyāmrājanvadbhyaḥ
Instr.rājanvatārājanvadbhyāmrājanvadbhiḥ
Acc.rājanvantamrājanvantaurājanvataḥ
Abl.rājanvataḥrājanvadbhyāmrājanvadbhyaḥ
Loc.rājanvatirājanvatoḥrājanvatsu
Voc.rājanvanrājanvantaurājanvantaḥ


f.sg.du.pl.
Nom.rājanvatārājanvaterājanvatāḥ
Gen.rājanvatāyāḥrājanvatayoḥrājanvatānām
Dat.rājanvatāyairājanvatābhyāmrājanvatābhyaḥ
Instr.rājanvatayārājanvatābhyāmrājanvatābhiḥ
Acc.rājanvatāmrājanvaterājanvatāḥ
Abl.rājanvatāyāḥrājanvatābhyāmrājanvatābhyaḥ
Loc.rājanvatāyāmrājanvatayoḥrājanvatāsu
Voc.rājanvaterājanvaterājanvatāḥ


n.sg.du.pl.
Nom.rājanvatrājanvantī, rājanvatīrājanvanti
Gen.rājanvataḥrājanvatoḥrājanvatām
Dat.rājanvaterājanvadbhyāmrājanvadbhyaḥ
Instr.rājanvatārājanvadbhyāmrājanvadbhiḥ
Acc.rājanvatrājanvantī, rājanvatīrājanvanti
Abl.rājanvataḥrājanvadbhyāmrājanvadbhyaḥ
Loc.rājanvatirājanvatoḥrājanvatsu
Voc.rājanvatrājanvantī, rājanvatīrājanvanti





Monier-Williams Sanskrit-English Dictionary

  राजन्वत् [ rājanvat ] [ rājan-vat ] m. f. n. ( anomalous for [ rāja-vat ] ; cf. Lit. Pāṇ. 8-2 , 14) having a good king , governed by a just monarch Lit. Ragh. Lit. Kāvyâd. Lit. Hcar. Lit. Siṃhâs.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,