Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुमध्यम

सुमध्यम /su-madhyama/ см. सुमध्य

Adj., m./n./f.

m.sg.du.pl.
Nom.sumadhyamaḥsumadhyamausumadhyamāḥ
Gen.sumadhyamasyasumadhyamayoḥsumadhyamānām
Dat.sumadhyamāyasumadhyamābhyāmsumadhyamebhyaḥ
Instr.sumadhyamenasumadhyamābhyāmsumadhyamaiḥ
Acc.sumadhyamamsumadhyamausumadhyamān
Abl.sumadhyamātsumadhyamābhyāmsumadhyamebhyaḥ
Loc.sumadhyamesumadhyamayoḥsumadhyameṣu
Voc.sumadhyamasumadhyamausumadhyamāḥ


f.sg.du.pl.
Nom.sumadhyamāsumadhyamesumadhyamāḥ
Gen.sumadhyamāyāḥsumadhyamayoḥsumadhyamānām
Dat.sumadhyamāyaisumadhyamābhyāmsumadhyamābhyaḥ
Instr.sumadhyamayāsumadhyamābhyāmsumadhyamābhiḥ
Acc.sumadhyamāmsumadhyamesumadhyamāḥ
Abl.sumadhyamāyāḥsumadhyamābhyāmsumadhyamābhyaḥ
Loc.sumadhyamāyāmsumadhyamayoḥsumadhyamāsu
Voc.sumadhyamesumadhyamesumadhyamāḥ


n.sg.du.pl.
Nom.sumadhyamamsumadhyamesumadhyamāni
Gen.sumadhyamasyasumadhyamayoḥsumadhyamānām
Dat.sumadhyamāyasumadhyamābhyāmsumadhyamebhyaḥ
Instr.sumadhyamenasumadhyamābhyāmsumadhyamaiḥ
Acc.sumadhyamamsumadhyamesumadhyamāni
Abl.sumadhyamātsumadhyamābhyāmsumadhyamebhyaḥ
Loc.sumadhyamesumadhyamayoḥsumadhyameṣu
Voc.sumadhyamasumadhyamesumadhyamāni





Monier-Williams Sanskrit-English Dictionary

---

  सुमध्यम [ sumadhyama ] [ su-madhyama ] m. f. n. very middling or mediocre Lit. Kām.

   slender waisted

   [ sumadhyamā ] f. a graceful woman Lit. MBh. Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,