Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वण्ट

वण्ट /vaṇṭa/ бесхвостый

Adj., m./n./f.

m.sg.du.pl.
Nom.vaṇṭaḥvaṇṭauvaṇṭāḥ
Gen.vaṇṭasyavaṇṭayoḥvaṇṭānām
Dat.vaṇṭāyavaṇṭābhyāmvaṇṭebhyaḥ
Instr.vaṇṭenavaṇṭābhyāmvaṇṭaiḥ
Acc.vaṇṭamvaṇṭauvaṇṭān
Abl.vaṇṭātvaṇṭābhyāmvaṇṭebhyaḥ
Loc.vaṇṭevaṇṭayoḥvaṇṭeṣu
Voc.vaṇṭavaṇṭauvaṇṭāḥ


f.sg.du.pl.
Nom.vaṇṭāvaṇṭevaṇṭāḥ
Gen.vaṇṭāyāḥvaṇṭayoḥvaṇṭānām
Dat.vaṇṭāyaivaṇṭābhyāmvaṇṭābhyaḥ
Instr.vaṇṭayāvaṇṭābhyāmvaṇṭābhiḥ
Acc.vaṇṭāmvaṇṭevaṇṭāḥ
Abl.vaṇṭāyāḥvaṇṭābhyāmvaṇṭābhyaḥ
Loc.vaṇṭāyāmvaṇṭayoḥvaṇṭāsu
Voc.vaṇṭevaṇṭevaṇṭāḥ


n.sg.du.pl.
Nom.vaṇṭamvaṇṭevaṇṭāni
Gen.vaṇṭasyavaṇṭayoḥvaṇṭānām
Dat.vaṇṭāyavaṇṭābhyāmvaṇṭebhyaḥ
Instr.vaṇṭenavaṇṭābhyāmvaṇṭaiḥ
Acc.vaṇṭamvaṇṭevaṇṭāni
Abl.vaṇṭātvaṇṭābhyāmvaṇṭebhyaḥ
Loc.vaṇṭevaṇṭayoḥvaṇṭeṣu
Voc.vaṇṭavaṇṭevaṇṭāni





Monier-Williams Sanskrit-English Dictionary
---

 वण्ट [ vaṇṭa ] [ vaṇṭa ] m. f. n. tailless , having no tail Lit. Gaut. ( cf. [ baṇḍa ] )

  unmarried Lit. L.

  [ vaṇṭa ] m. an unmarried man Lit. L.

  a portion , share Lit. L.

  the handle of a sickle Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,