Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अशुद्ध

अशुद्ध /aśuddha/
1) см. अशुचि;
2) неизвестный
3) порочный

Adj., m./n./f.

m.sg.du.pl.
Nom.aśuddhaḥaśuddhauaśuddhāḥ
Gen.aśuddhasyaaśuddhayoḥaśuddhānām
Dat.aśuddhāyaaśuddhābhyāmaśuddhebhyaḥ
Instr.aśuddhenaaśuddhābhyāmaśuddhaiḥ
Acc.aśuddhamaśuddhauaśuddhān
Abl.aśuddhātaśuddhābhyāmaśuddhebhyaḥ
Loc.aśuddheaśuddhayoḥaśuddheṣu
Voc.aśuddhaaśuddhauaśuddhāḥ


f.sg.du.pl.
Nom.aśuddhāaśuddheaśuddhāḥ
Gen.aśuddhāyāḥaśuddhayoḥaśuddhānām
Dat.aśuddhāyaiaśuddhābhyāmaśuddhābhyaḥ
Instr.aśuddhayāaśuddhābhyāmaśuddhābhiḥ
Acc.aśuddhāmaśuddheaśuddhāḥ
Abl.aśuddhāyāḥaśuddhābhyāmaśuddhābhyaḥ
Loc.aśuddhāyāmaśuddhayoḥaśuddhāsu
Voc.aśuddheaśuddheaśuddhāḥ


n.sg.du.pl.
Nom.aśuddhamaśuddheaśuddhāni
Gen.aśuddhasyaaśuddhayoḥaśuddhānām
Dat.aśuddhāyaaśuddhābhyāmaśuddhebhyaḥ
Instr.aśuddhenaaśuddhābhyāmaśuddhaiḥ
Acc.aśuddhamaśuddheaśuddhāni
Abl.aśuddhātaśuddhābhyāmaśuddhebhyaḥ
Loc.aśuddheaśuddhayoḥaśuddheṣu
Voc.aśuddhaaśuddheaśuddhāni





Monier-Williams Sanskrit-English Dictionary

अशुद्ध [ aśuddha ] [ á-śuddha ] m. f. n. impure Lit. ŚBr. Lit. Mn.

inaccurate , wrong (especially said of mistakes of copyists and of errata in printing)

unknown , un ascertained Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,