Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दुःस्थ

दुःस्थ /duḥ-stha/
1) находящийся в плохом положении
2) жалкий, убогий

Adj., m./n./f.

m.sg.du.pl.
Nom.duḥsthaḥduḥsthauduḥsthāḥ
Gen.duḥsthasyaduḥsthayoḥduḥsthānām
Dat.duḥsthāyaduḥsthābhyāmduḥsthebhyaḥ
Instr.duḥsthenaduḥsthābhyāmduḥsthaiḥ
Acc.duḥsthamduḥsthauduḥsthān
Abl.duḥsthātduḥsthābhyāmduḥsthebhyaḥ
Loc.duḥstheduḥsthayoḥduḥstheṣu
Voc.duḥsthaduḥsthauduḥsthāḥ


f.sg.du.pl.
Nom.duḥsthāduḥstheduḥsthāḥ
Gen.duḥsthāyāḥduḥsthayoḥduḥsthānām
Dat.duḥsthāyaiduḥsthābhyāmduḥsthābhyaḥ
Instr.duḥsthayāduḥsthābhyāmduḥsthābhiḥ
Acc.duḥsthāmduḥstheduḥsthāḥ
Abl.duḥsthāyāḥduḥsthābhyāmduḥsthābhyaḥ
Loc.duḥsthāyāmduḥsthayoḥduḥsthāsu
Voc.duḥstheduḥstheduḥsthāḥ


n.sg.du.pl.
Nom.duḥsthamduḥstheduḥsthāni
Gen.duḥsthasyaduḥsthayoḥduḥsthānām
Dat.duḥsthāyaduḥsthābhyāmduḥsthebhyaḥ
Instr.duḥsthenaduḥsthābhyāmduḥsthaiḥ
Acc.duḥsthamduḥstheduḥsthāni
Abl.duḥsthātduḥsthābhyāmduḥsthebhyaḥ
Loc.duḥstheduḥsthayoḥduḥstheṣu
Voc.duḥsthaduḥstheduḥsthāni





Monier-Williams Sanskrit-English Dictionary
---

  दुःस्थ [ duḥstha ] [ duḥ-stha ] m. f. n. " standing badly " , unsteady , disquieted (lit. and fig.)

   uneasy , unhappy , poor , miserable Lit. Pur. Lit. Rājat.

   ignorant , unwise , a fool Lit. L.

   covetous Lit. W.

   [ duḥstham ] ind. badly , ill

   with √ [ sthā ] , to be unwell Lit. Amar. 29.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,