Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शुष्क

शुष्क /śuṣka/
1) сухой; высохший
2) бесполезный
3) напрасный, тщетный
4) ничтожный

Adj., m./n./f.

m.sg.du.pl.
Nom.śuṣkaḥśuṣkauśuṣkāḥ
Gen.śuṣkasyaśuṣkayoḥśuṣkāṇām
Dat.śuṣkāyaśuṣkābhyāmśuṣkebhyaḥ
Instr.śuṣkeṇaśuṣkābhyāmśuṣkaiḥ
Acc.śuṣkamśuṣkauśuṣkān
Abl.śuṣkātśuṣkābhyāmśuṣkebhyaḥ
Loc.śuṣkeśuṣkayoḥśuṣkeṣu
Voc.śuṣkaśuṣkauśuṣkāḥ


f.sg.du.pl.
Nom.śuṣkāśuṣkeśuṣkāḥ
Gen.śuṣkāyāḥśuṣkayoḥśuṣkāṇām
Dat.śuṣkāyaiśuṣkābhyāmśuṣkābhyaḥ
Instr.śuṣkayāśuṣkābhyāmśuṣkābhiḥ
Acc.śuṣkāmśuṣkeśuṣkāḥ
Abl.śuṣkāyāḥśuṣkābhyāmśuṣkābhyaḥ
Loc.śuṣkāyāmśuṣkayoḥśuṣkāsu
Voc.śuṣkeśuṣkeśuṣkāḥ


n.sg.du.pl.
Nom.śuṣkamśuṣkeśuṣkāṇi
Gen.śuṣkasyaśuṣkayoḥśuṣkāṇām
Dat.śuṣkāyaśuṣkābhyāmśuṣkebhyaḥ
Instr.śuṣkeṇaśuṣkābhyāmśuṣkaiḥ
Acc.śuṣkamśuṣkeśuṣkāṇi
Abl.śuṣkātśuṣkābhyāmśuṣkebhyaḥ
Loc.śuṣkeśuṣkayoḥśuṣkeṣu
Voc.śuṣkaśuṣkeśuṣkāṇi





Monier-Williams Sanskrit-English Dictionary
---

 शुष्क [ śuṣka ] [ śúṣka ]1 m. f. n. dried , dried up , dry , arid , parched , shrivelled , emaciated , shrunk , withered , sere Lit. RV.

  useless , fruitless , groundless , vain , unprofitable , empty Lit. Mn. Lit. MBh.

  mere , simple (see [ -gāna ] )

  [ śuṣka ] m. N. of a man ( a relative of Sukha-varman ; cf. [ śuṣkaṭa-varman ] ) Lit. Rājat.

  n. ( and m. g. [ ardharcādi ] ) anything dry (e.g. dry wood , dry cow-dung ) Lit. RV. Lit. Vishṇ.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,