Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विरहिन्

विरहिन् /virahin/
1) оставляющий
2) отделённый от
3) отсутствующий

Adj., m./n./f.

m.sg.du.pl.
Nom.virahīvirahiṇauvirahiṇaḥ
Gen.virahiṇaḥvirahiṇoḥvirahiṇām
Dat.virahiṇevirahibhyāmvirahibhyaḥ
Instr.virahiṇāvirahibhyāmvirahibhiḥ
Acc.virahiṇamvirahiṇauvirahiṇaḥ
Abl.virahiṇaḥvirahibhyāmvirahibhyaḥ
Loc.virahiṇivirahiṇoḥvirahiṣu
Voc.virahinvirahiṇauvirahiṇaḥ


f.sg.du.pl.
Nom.virahinīvirahinyauvirahinyaḥ
Gen.virahinyāḥvirahinyoḥvirahinīnām
Dat.virahinyaivirahinībhyāmvirahinībhyaḥ
Instr.virahinyāvirahinībhyāmvirahinībhiḥ
Acc.virahinīmvirahinyauvirahinīḥ
Abl.virahinyāḥvirahinībhyāmvirahinībhyaḥ
Loc.virahinyāmvirahinyoḥvirahinīṣu
Voc.virahinivirahinyauvirahinyaḥ


n.sg.du.pl.
Nom.virahivirahiṇīvirahīṇi
Gen.virahiṇaḥvirahiṇoḥvirahiṇām
Dat.virahiṇevirahibhyāmvirahibhyaḥ
Instr.virahiṇāvirahibhyāmvirahibhiḥ
Acc.virahivirahiṇīvirahīṇi
Abl.virahiṇaḥvirahibhyāmvirahibhyaḥ
Loc.virahiṇivirahiṇoḥvirahiṣu
Voc.virahin, virahivirahiṇīvirahīṇi





Monier-Williams Sanskrit-English Dictionary
---

  विरहिन् [ virahin ] [ vi-rahin ] m. f. n. separated , parted (esp. from a beloved person) , lonely , solitary Lit. Kāv. Lit. Kathās.

   absent Lit. Bhartṛ.

   (ifc.) abstaining from Lit. Sarvad.

   [ virahiṇī ] f. a woman separated from her husband or lover Lit. W.

   wages , hire Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,