Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विराध

विराध /virādha/ m. nom. pr. ракшас, убитый Рамой; см. राम 2 2)

существительное, м.р.

sg.du.pl.
Nom.virādhaḥvirādhauvirādhāḥ
Gen.virādhasyavirādhayoḥvirādhānām
Dat.virādhāyavirādhābhyāmvirādhebhyaḥ
Instr.virādhenavirādhābhyāmvirādhaiḥ
Acc.virādhamvirādhauvirādhān
Abl.virādhātvirādhābhyāmvirādhebhyaḥ
Loc.virādhevirādhayoḥvirādheṣu
Voc.virādhavirādhauvirādhāḥ



Monier-Williams Sanskrit-English Dictionary

---

 विराध [ virādha ] [ vi-rādha ] m. thwarting , opposition , vexation Lit. W.

  N. of a Rākshasa Lit. Hariv. Lit. R.

  of a Dānava Lit. Hariv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,