Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शिल्पोपजीविन्

शिल्पोपजीविन् /śilpopajīvin/ (/śilpa + upa-jīvin/) m. ремесленник (букв. живущий ремеслом)

существительное, м.р.

sg.du.pl.
Nom.śilpopajīvīśilpopajīvinauśilpopajīvinaḥ
Gen.śilpopajīvinaḥśilpopajīvinoḥśilpopajīvinām
Dat.śilpopajīvineśilpopajīvibhyāmśilpopajīvibhyaḥ
Instr.śilpopajīvināśilpopajīvibhyāmśilpopajīvibhiḥ
Acc.śilpopajīvinamśilpopajīvinauśilpopajīvinaḥ
Abl.śilpopajīvinaḥśilpopajīvibhyāmśilpopajīvibhyaḥ
Loc.śilpopajīviniśilpopajīvinoḥśilpopajīviṣu
Voc.śilpopajīvinśilpopajīvinauśilpopajīvinaḥ



Monier-Williams Sanskrit-English Dictionary

---

  शिल्पोपजीविन् [ śilpopajīvin ] [ śilpopajīvin ] m. = [ śilpa-jīvin ] Lit. Gaut.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,