Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वाहन

वाहन /vāhana/
1.
1) везущий
2) несущий
2. n.
1) перевоз
2) переноска
3) средство передвижения
4) тягловое животное

Adj., m./n./f.

m.sg.du.pl.
Nom.vāhanaḥvāhanauvāhanāḥ
Gen.vāhanasyavāhanayoḥvāhanānām
Dat.vāhanāyavāhanābhyāmvāhanebhyaḥ
Instr.vāhanenavāhanābhyāmvāhanaiḥ
Acc.vāhanamvāhanauvāhanān
Abl.vāhanātvāhanābhyāmvāhanebhyaḥ
Loc.vāhanevāhanayoḥvāhaneṣu
Voc.vāhanavāhanauvāhanāḥ


f.sg.du.pl.
Nom.vāhanāvāhanevāhanāḥ
Gen.vāhanāyāḥvāhanayoḥvāhanānām
Dat.vāhanāyaivāhanābhyāmvāhanābhyaḥ
Instr.vāhanayāvāhanābhyāmvāhanābhiḥ
Acc.vāhanāmvāhanevāhanāḥ
Abl.vāhanāyāḥvāhanābhyāmvāhanābhyaḥ
Loc.vāhanāyāmvāhanayoḥvāhanāsu
Voc.vāhanevāhanevāhanāḥ


n.sg.du.pl.
Nom.vāhanamvāhanevāhanāni
Gen.vāhanasyavāhanayoḥvāhanānām
Dat.vāhanāyavāhanābhyāmvāhanebhyaḥ
Instr.vāhanenavāhanābhyāmvāhanaiḥ
Acc.vāhanamvāhanevāhanāni
Abl.vāhanātvāhanābhyāmvāhanebhyaḥ
Loc.vāhanevāhanayoḥvāhaneṣu
Voc.vāhanavāhanevāhanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vāhanamvāhanevāhanāni
Gen.vāhanasyavāhanayoḥvāhanānām
Dat.vāhanāyavāhanābhyāmvāhanebhyaḥ
Instr.vāhanenavāhanābhyāmvāhanaiḥ
Acc.vāhanamvāhanevāhanāni
Abl.vāhanātvāhanābhyāmvāhanebhyaḥ
Loc.vāhanevāhanayoḥvāhaneṣu
Voc.vāhanavāhanevāhanāni



Monier-Williams Sanskrit-English Dictionary
---

 वाहन [ vāhana ] [ vā́hana ]2 m. f. n. ( for 1. see col.1) drawing , bearing , carrying , conveying , bringing Lit. Kathās. Lit. Rājat.

  [ vāhana ] m. N. of a Muni Lit. Cat.

  [ vāhanā ] f. an army Lit. Śiś. xix , 33

  [ vāhana ] n. the act of drawing , bearing , carrying , conveying Lit. MBh. Lit. R.

  driving Lit. Suśr.

  riding Lit. Kathās.

  guiding (horses) Lit. MBh.

  any vehicle or conveyance or draught-animal , carriage , chariot , waggon , horse , elephant ( cf. Lit. Pāṇ. 8-4 , 8) Lit. AitBr. (ifc. ( f ( [ ā ] ) . ) riding or driving on or in)

  any animal Lit. Kathās. xxi , 30

  " oar " or " sail " Lit. R. ii , 52 , 5.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,