Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दुर्दान्त

दुर्दान्त /dur-dānta/
1. необузданный, неукрощённый
2. m. nom. pr. лев в баснях

Adj., m./n./f.

m.sg.du.pl.
Nom.durdāntaḥdurdāntaudurdāntāḥ
Gen.durdāntasyadurdāntayoḥdurdāntānām
Dat.durdāntāyadurdāntābhyāmdurdāntebhyaḥ
Instr.durdāntenadurdāntābhyāmdurdāntaiḥ
Acc.durdāntamdurdāntaudurdāntān
Abl.durdāntātdurdāntābhyāmdurdāntebhyaḥ
Loc.durdāntedurdāntayoḥdurdānteṣu
Voc.durdāntadurdāntaudurdāntāḥ


f.sg.du.pl.
Nom.durdāntādurdāntedurdāntāḥ
Gen.durdāntāyāḥdurdāntayoḥdurdāntānām
Dat.durdāntāyaidurdāntābhyāmdurdāntābhyaḥ
Instr.durdāntayādurdāntābhyāmdurdāntābhiḥ
Acc.durdāntāmdurdāntedurdāntāḥ
Abl.durdāntāyāḥdurdāntābhyāmdurdāntābhyaḥ
Loc.durdāntāyāmdurdāntayoḥdurdāntāsu
Voc.durdāntedurdāntedurdāntāḥ


n.sg.du.pl.
Nom.durdāntamdurdāntedurdāntāni
Gen.durdāntasyadurdāntayoḥdurdāntānām
Dat.durdāntāyadurdāntābhyāmdurdāntebhyaḥ
Instr.durdāntenadurdāntābhyāmdurdāntaiḥ
Acc.durdāntamdurdāntedurdāntāni
Abl.durdāntātdurdāntābhyāmdurdāntebhyaḥ
Loc.durdāntedurdāntayoḥdurdānteṣu
Voc.durdāntadurdāntedurdāntāni




существительное, м.р.

sg.du.pl.
Nom.durdāntaḥdurdāntaudurdāntāḥ
Gen.durdāntasyadurdāntayoḥdurdāntānām
Dat.durdāntāyadurdāntābhyāmdurdāntebhyaḥ
Instr.durdāntenadurdāntābhyāmdurdāntaiḥ
Acc.durdāntamdurdāntaudurdāntān
Abl.durdāntātdurdāntābhyāmdurdāntebhyaḥ
Loc.durdāntedurdāntayoḥdurdānteṣu
Voc.durdāntadurdāntaudurdāntāḥ



Monier-Williams Sanskrit-English Dictionary

---

  दुर्दान्त [ durdānta ] [ dur-dānta ] m. f. n. badly tamed , untamable , uncontrolled Lit. MBh. Lit. Hariv.

   [ durdānta ] m. a calf Lit. L.

   strife , quarrel Lit. L.

   N. of a lion Lit. Hit.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,