Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वैशारद

वैशारद /vaiśārada/
1.
1) опытный
2) учёный
2. n. глубокие знания

Adj., m./n./f.

m.sg.du.pl.
Nom.vaiśāradaḥvaiśāradauvaiśāradāḥ
Gen.vaiśāradasyavaiśāradayoḥvaiśāradānām
Dat.vaiśāradāyavaiśāradābhyāmvaiśāradebhyaḥ
Instr.vaiśāradenavaiśāradābhyāmvaiśāradaiḥ
Acc.vaiśāradamvaiśāradauvaiśāradān
Abl.vaiśāradātvaiśāradābhyāmvaiśāradebhyaḥ
Loc.vaiśāradevaiśāradayoḥvaiśāradeṣu
Voc.vaiśāradavaiśāradauvaiśāradāḥ


f.sg.du.pl.
Nom.vaiśāradīvaiśāradyauvaiśāradyaḥ
Gen.vaiśāradyāḥvaiśāradyoḥvaiśāradīnām
Dat.vaiśāradyaivaiśāradībhyāmvaiśāradībhyaḥ
Instr.vaiśāradyāvaiśāradībhyāmvaiśāradībhiḥ
Acc.vaiśāradīmvaiśāradyauvaiśāradīḥ
Abl.vaiśāradyāḥvaiśāradībhyāmvaiśāradībhyaḥ
Loc.vaiśāradyāmvaiśāradyoḥvaiśāradīṣu
Voc.vaiśāradivaiśāradyauvaiśāradyaḥ


n.sg.du.pl.
Nom.vaiśāradamvaiśāradevaiśāradāni
Gen.vaiśāradasyavaiśāradayoḥvaiśāradānām
Dat.vaiśāradāyavaiśāradābhyāmvaiśāradebhyaḥ
Instr.vaiśāradenavaiśāradābhyāmvaiśāradaiḥ
Acc.vaiśāradamvaiśāradevaiśāradāni
Abl.vaiśāradātvaiśāradābhyāmvaiśāradebhyaḥ
Loc.vaiśāradevaiśāradayoḥvaiśāradeṣu
Voc.vaiśāradavaiśāradevaiśāradāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vaiśāradamvaiśāradevaiśāradāni
Gen.vaiśāradasyavaiśāradayoḥvaiśāradānām
Dat.vaiśāradāyavaiśāradābhyāmvaiśāradebhyaḥ
Instr.vaiśāradenavaiśāradābhyāmvaiśāradaiḥ
Acc.vaiśāradamvaiśāradevaiśāradāni
Abl.vaiśāradātvaiśāradābhyāmvaiśāradebhyaḥ
Loc.vaiśāradevaiśāradayoḥvaiśāradeṣu
Voc.vaiśāradavaiśāradevaiśāradāni



Monier-Williams Sanskrit-English Dictionary

---

वैशारद [ vaiśārada ] [ vaiśārada ] m. f. n. ( fr. [ vi-śārada ] ) experienced , skilled , expert , unerring Lit. BhP.

[ vaiśārada ] n. profound learning Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,