Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुभूत

सुभूत /su-bhūta/
1.
1) удачный
2) разумный
3) хороший
2. m. благополучие, счастье

Adj., m./n./f.

m.sg.du.pl.
Nom.subhūtaḥsubhūtausubhūtāḥ
Gen.subhūtasyasubhūtayoḥsubhūtānām
Dat.subhūtāyasubhūtābhyāmsubhūtebhyaḥ
Instr.subhūtenasubhūtābhyāmsubhūtaiḥ
Acc.subhūtamsubhūtausubhūtān
Abl.subhūtātsubhūtābhyāmsubhūtebhyaḥ
Loc.subhūtesubhūtayoḥsubhūteṣu
Voc.subhūtasubhūtausubhūtāḥ


f.sg.du.pl.
Nom.subhūtāsubhūtesubhūtāḥ
Gen.subhūtāyāḥsubhūtayoḥsubhūtānām
Dat.subhūtāyaisubhūtābhyāmsubhūtābhyaḥ
Instr.subhūtayāsubhūtābhyāmsubhūtābhiḥ
Acc.subhūtāmsubhūtesubhūtāḥ
Abl.subhūtāyāḥsubhūtābhyāmsubhūtābhyaḥ
Loc.subhūtāyāmsubhūtayoḥsubhūtāsu
Voc.subhūtesubhūtesubhūtāḥ


n.sg.du.pl.
Nom.subhūtamsubhūtesubhūtāni
Gen.subhūtasyasubhūtayoḥsubhūtānām
Dat.subhūtāyasubhūtābhyāmsubhūtebhyaḥ
Instr.subhūtenasubhūtābhyāmsubhūtaiḥ
Acc.subhūtamsubhūtesubhūtāni
Abl.subhūtātsubhūtābhyāmsubhūtebhyaḥ
Loc.subhūtesubhūtayoḥsubhūteṣu
Voc.subhūtasubhūtesubhūtāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.subhūtamsubhūtesubhūtāni
Gen.subhūtasyasubhūtayoḥsubhūtānām
Dat.subhūtāyasubhūtābhyāmsubhūtebhyaḥ
Instr.subhūtenasubhūtābhyāmsubhūtaiḥ
Acc.subhūtamsubhūtesubhūtāni
Abl.subhūtātsubhūtābhyāmsubhūtebhyaḥ
Loc.subhūtesubhūtayoḥsubhūteṣu
Voc.subhūtasubhūtesubhūtāni



Monier-Williams Sanskrit-English Dictionary

---

  सुभूत [ subhūta ] [ su-bhūtá ] m. f. n. well made or done (as food) Lit. Āpast.

   [ subhūtā ] f. that part of the frame enshrining the universal Spirit which faces the north Lit. ChUp.

   [ subhūta ] n. welfare , well-being Lit. AV. Lit. Br.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,