Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सहस्राक्ष

सहस्राक्ष /sahasrākṣa/ (/sahasra + akṣa/) см. सहस्रनयन

Adj., m./n./f.

m.sg.du.pl.
Nom.sahasrākṣaḥsahasrākṣausahasrākṣāḥ
Gen.sahasrākṣasyasahasrākṣayoḥsahasrākṣāṇām
Dat.sahasrākṣāyasahasrākṣābhyāmsahasrākṣebhyaḥ
Instr.sahasrākṣeṇasahasrākṣābhyāmsahasrākṣaiḥ
Acc.sahasrākṣamsahasrākṣausahasrākṣān
Abl.sahasrākṣātsahasrākṣābhyāmsahasrākṣebhyaḥ
Loc.sahasrākṣesahasrākṣayoḥsahasrākṣeṣu
Voc.sahasrākṣasahasrākṣausahasrākṣāḥ


f.sg.du.pl.
Nom.sahasrākṣāsahasrākṣesahasrākṣāḥ
Gen.sahasrākṣāyāḥsahasrākṣayoḥsahasrākṣāṇām
Dat.sahasrākṣāyaisahasrākṣābhyāmsahasrākṣābhyaḥ
Instr.sahasrākṣayāsahasrākṣābhyāmsahasrākṣābhiḥ
Acc.sahasrākṣāmsahasrākṣesahasrākṣāḥ
Abl.sahasrākṣāyāḥsahasrākṣābhyāmsahasrākṣābhyaḥ
Loc.sahasrākṣāyāmsahasrākṣayoḥsahasrākṣāsu
Voc.sahasrākṣesahasrākṣesahasrākṣāḥ


n.sg.du.pl.
Nom.sahasrākṣamsahasrākṣesahasrākṣāṇi
Gen.sahasrākṣasyasahasrākṣayoḥsahasrākṣāṇām
Dat.sahasrākṣāyasahasrākṣābhyāmsahasrākṣebhyaḥ
Instr.sahasrākṣeṇasahasrākṣābhyāmsahasrākṣaiḥ
Acc.sahasrākṣamsahasrākṣesahasrākṣāṇi
Abl.sahasrākṣātsahasrākṣābhyāmsahasrākṣebhyaḥ
Loc.sahasrākṣesahasrākṣayoḥsahasrākṣeṣu
Voc.sahasrākṣasahasrākṣesahasrākṣāṇi





Monier-Williams Sanskrit-English Dictionary
---

  सहस्राक्ष [ sahasrākṣa ] [ sahasrākṣá ] m. f. n. thousand-eyed Lit. RV. Lit. VS. Lit. TS.

   all-perceiving , all-inspecting Lit. W.

   [ sahasrākṣa ] m. N. of Indra (so called from the curse of Gautama who detecting Indra in a desire to seduce his wife Ahalyā covered him with a thousand marks of the female organ , afterwards changed to eyes ; a different legend is in Lit. Rām. i , 48) Lit. MBh. Lit. Kāv. Lit. Pur.

   of Indra in the 9th Manv-antara Lit. MārkP.

   of Purusha Lit. MW.

   of Vishṇu Lit. ib.

   of Fire and Rudra Lit. ib.

   of Śiva Lit. ib.

   a clear sky Lit. VarBṛS.

   N. of a partic. Mantra Lit. Baudh.

   m. or n. (?) of a place Lit. Cat.

   m. of wk.

   [ sahasrākṣī ] f. N. of a goddess Lit. ib.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,