Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सस्पृह

सस्पृह /saspṛha/
1) желающий, жаждущий чего-л. (Loc., inf. )
2) завистливый;
Acc. [drone1]सस्पृहम्[/drone1] adv. а) жадно, алчно б) завистливо

Adj., m./n./f.

m.sg.du.pl.
Nom.saspṛhaḥsaspṛhausaspṛhāḥ
Gen.saspṛhasyasaspṛhayoḥsaspṛhāṇām
Dat.saspṛhāyasaspṛhābhyāmsaspṛhebhyaḥ
Instr.saspṛheṇasaspṛhābhyāmsaspṛhaiḥ
Acc.saspṛhamsaspṛhausaspṛhān
Abl.saspṛhātsaspṛhābhyāmsaspṛhebhyaḥ
Loc.saspṛhesaspṛhayoḥsaspṛheṣu
Voc.saspṛhasaspṛhausaspṛhāḥ


f.sg.du.pl.
Nom.saspṛhāsaspṛhesaspṛhāḥ
Gen.saspṛhāyāḥsaspṛhayoḥsaspṛhāṇām
Dat.saspṛhāyaisaspṛhābhyāmsaspṛhābhyaḥ
Instr.saspṛhayāsaspṛhābhyāmsaspṛhābhiḥ
Acc.saspṛhāmsaspṛhesaspṛhāḥ
Abl.saspṛhāyāḥsaspṛhābhyāmsaspṛhābhyaḥ
Loc.saspṛhāyāmsaspṛhayoḥsaspṛhāsu
Voc.saspṛhesaspṛhesaspṛhāḥ


n.sg.du.pl.
Nom.saspṛhamsaspṛhesaspṛhāṇi
Gen.saspṛhasyasaspṛhayoḥsaspṛhāṇām
Dat.saspṛhāyasaspṛhābhyāmsaspṛhebhyaḥ
Instr.saspṛheṇasaspṛhābhyāmsaspṛhaiḥ
Acc.saspṛhamsaspṛhesaspṛhāṇi
Abl.saspṛhātsaspṛhābhyāmsaspṛhebhyaḥ
Loc.saspṛhesaspṛhayoḥsaspṛheṣu
Voc.saspṛhasaspṛhesaspṛhāṇi





Monier-Williams Sanskrit-English Dictionary

---

  सस्पृह [ saspṛha ] [ sa-spṛha ] m. f. n. filled with desire or longing , longing for , desirous of (loc. or inf.) , Lit. Ratnâv.

   expressing a desire Lit. Kād.

   [ saspṛham ] ind. lovingly Lit. Śiś.

   enviously Lit. Ragh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,