Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ज्ञानिन्

ज्ञानिन् /jñānin/
1. см. ज्ञानवन्त् ;
2. m. предсказатель будущего, астролог

Adj., m./n./f.

m.sg.du.pl.
Nom.jñānījñāninaujñāninaḥ
Gen.jñāninaḥjñāninoḥjñāninām
Dat.jñāninejñānibhyāmjñānibhyaḥ
Instr.jñāninājñānibhyāmjñānibhiḥ
Acc.jñāninamjñāninaujñāninaḥ
Abl.jñāninaḥjñānibhyāmjñānibhyaḥ
Loc.jñāninijñāninoḥjñāniṣu
Voc.jñāninjñāninaujñāninaḥ


f.sg.du.pl.
Nom.jñāninījñāninyaujñāninyaḥ
Gen.jñāninyāḥjñāninyoḥjñāninīnām
Dat.jñāninyaijñāninībhyāmjñāninībhyaḥ
Instr.jñāninyājñāninībhyāmjñāninībhiḥ
Acc.jñāninīmjñāninyaujñāninīḥ
Abl.jñāninyāḥjñāninībhyāmjñāninībhyaḥ
Loc.jñāninyāmjñāninyoḥjñāninīṣu
Voc.jñāninijñāninyaujñāninyaḥ


n.sg.du.pl.
Nom.jñānijñāninījñānīni
Gen.jñāninaḥjñāninoḥjñāninām
Dat.jñāninejñānibhyāmjñānibhyaḥ
Instr.jñāninājñānibhyāmjñānibhiḥ
Acc.jñānijñāninījñānīni
Abl.jñāninaḥjñānibhyāmjñānibhyaḥ
Loc.jñāninijñāninoḥjñāniṣu
Voc.jñānin, jñānijñāninījñānīni




существительное, м.р.

sg.du.pl.
Nom.jñānījñāninaujñāninaḥ
Gen.jñāninaḥjñāninoḥjñāninām
Dat.jñāninejñānibhyāmjñānibhyaḥ
Instr.jñāninājñānibhyāmjñānibhiḥ
Acc.jñāninamjñāninaujñāninaḥ
Abl.jñāninaḥjñānibhyāmjñānibhyaḥ
Loc.jñāninijñāninoḥjñāniṣu
Voc.jñāninjñāninaujñāninaḥ



Monier-Williams Sanskrit-English Dictionary

---

 ज्ञानिन् [ jñānin ] [ jñānin ] m. f. n. knowing , endowed with knowledge or intelligence , wise , ( opposed to [ vi- ] ) knowing the higher knowledge or knowledge of spirit ( Lit. Kathās. lxxix) Lit. Mn. xii , 103 Lit. Hariv.

  [ jñānin ] m. a fortune-teller , astrologer Lit. R. vi , 23 , 4 Lit. Kathās. xviii , 60 ; xix , 77 Lit. Vet.

  " possessing religious wisdom " , a sage Lit. W.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,