Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

बहुवर्ण

बहुवर्ण /bahu-varṇa/ bah. многоцветный

Adj., m./n./f.

m.sg.du.pl.
Nom.bahuvarṇaḥbahuvarṇaubahuvarṇāḥ
Gen.bahuvarṇasyabahuvarṇayoḥbahuvarṇānām
Dat.bahuvarṇāyabahuvarṇābhyāmbahuvarṇebhyaḥ
Instr.bahuvarṇenabahuvarṇābhyāmbahuvarṇaiḥ
Acc.bahuvarṇambahuvarṇaubahuvarṇān
Abl.bahuvarṇātbahuvarṇābhyāmbahuvarṇebhyaḥ
Loc.bahuvarṇebahuvarṇayoḥbahuvarṇeṣu
Voc.bahuvarṇabahuvarṇaubahuvarṇāḥ


f.sg.du.pl.
Nom.bahuvarṇābahuvarṇebahuvarṇāḥ
Gen.bahuvarṇāyāḥbahuvarṇayoḥbahuvarṇānām
Dat.bahuvarṇāyaibahuvarṇābhyāmbahuvarṇābhyaḥ
Instr.bahuvarṇayābahuvarṇābhyāmbahuvarṇābhiḥ
Acc.bahuvarṇāmbahuvarṇebahuvarṇāḥ
Abl.bahuvarṇāyāḥbahuvarṇābhyāmbahuvarṇābhyaḥ
Loc.bahuvarṇāyāmbahuvarṇayoḥbahuvarṇāsu
Voc.bahuvarṇebahuvarṇebahuvarṇāḥ


n.sg.du.pl.
Nom.bahuvarṇambahuvarṇebahuvarṇāni
Gen.bahuvarṇasyabahuvarṇayoḥbahuvarṇānām
Dat.bahuvarṇāyabahuvarṇābhyāmbahuvarṇebhyaḥ
Instr.bahuvarṇenabahuvarṇābhyāmbahuvarṇaiḥ
Acc.bahuvarṇambahuvarṇebahuvarṇāni
Abl.bahuvarṇātbahuvarṇābhyāmbahuvarṇebhyaḥ
Loc.bahuvarṇebahuvarṇayoḥbahuvarṇeṣu
Voc.bahuvarṇabahuvarṇebahuvarṇāni





Monier-Williams Sanskrit-English Dictionary
---

  बहुवर्ण [ bahuvarṇa ] [ bahú-varṇa ] m. f. n. many-coloured ( [ -tā ] f. ) Lit. Suśr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,