Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्रुत्

स्रुत् /srut/ текущий с чего-л. (—o)

Adj., m./n./f.

m.sg.du.pl.
Nom.srutsrutausrutaḥ
Gen.srutaḥsrutoḥsrutām
Dat.srutesrudbhyāmsrudbhyaḥ
Instr.srutāsrudbhyāmsrudbhiḥ
Acc.srutamsrutausrutaḥ
Abl.srutaḥsrudbhyāmsrudbhyaḥ
Loc.srutisrutoḥsrutsu
Voc.srutsrutausrutaḥ


f.sg.du.pl.
Nom.srutāsrutesrutāḥ
Gen.srutāyāḥsrutayoḥsrutānām
Dat.srutāyaisrutābhyāmsrutābhyaḥ
Instr.srutayāsrutābhyāmsrutābhiḥ
Acc.srutāmsrutesrutāḥ
Abl.srutāyāḥsrutābhyāmsrutābhyaḥ
Loc.srutāyāmsrutayoḥsrutāsu
Voc.srutesrutesrutāḥ


n.sg.du.pl.
Nom.srutsrutīsrunti
Gen.srutaḥsrutoḥsrutām
Dat.srutesrudbhyāmsrudbhyaḥ
Instr.srutāsrudbhyāmsrudbhiḥ
Acc.srutsrutīsrunti
Abl.srutaḥsrudbhyāmsrudbhyaḥ
Loc.srutisrutoḥsrutsu
Voc.srutsrutīsrunti





Monier-Williams Sanskrit-English Dictionary
---

 स्रुत् [ srut ] [ srut ] m. f. n. flowing with , emitting , discharging , distilling (see [ amṛta- ] , [ pari-srut ] )

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,