Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

त्र्यधिष्ठान

त्र्यधिष्ठान /try-adhiṣṭhāna/ bah. хинд. имеющий три местопребывания (рассудок, голос, тело)

Adj., m./n./f.

m.sg.du.pl.
Nom.tryadhiṣṭhānaḥtryadhiṣṭhānautryadhiṣṭhānāḥ
Gen.tryadhiṣṭhānasyatryadhiṣṭhānayoḥtryadhiṣṭhānānām
Dat.tryadhiṣṭhānāyatryadhiṣṭhānābhyāmtryadhiṣṭhānebhyaḥ
Instr.tryadhiṣṭhānenatryadhiṣṭhānābhyāmtryadhiṣṭhānaiḥ
Acc.tryadhiṣṭhānamtryadhiṣṭhānautryadhiṣṭhānān
Abl.tryadhiṣṭhānāttryadhiṣṭhānābhyāmtryadhiṣṭhānebhyaḥ
Loc.tryadhiṣṭhānetryadhiṣṭhānayoḥtryadhiṣṭhāneṣu
Voc.tryadhiṣṭhānatryadhiṣṭhānautryadhiṣṭhānāḥ


f.sg.du.pl.
Nom.tryadhiṣṭhānātryadhiṣṭhānetryadhiṣṭhānāḥ
Gen.tryadhiṣṭhānāyāḥtryadhiṣṭhānayoḥtryadhiṣṭhānānām
Dat.tryadhiṣṭhānāyaitryadhiṣṭhānābhyāmtryadhiṣṭhānābhyaḥ
Instr.tryadhiṣṭhānayātryadhiṣṭhānābhyāmtryadhiṣṭhānābhiḥ
Acc.tryadhiṣṭhānāmtryadhiṣṭhānetryadhiṣṭhānāḥ
Abl.tryadhiṣṭhānāyāḥtryadhiṣṭhānābhyāmtryadhiṣṭhānābhyaḥ
Loc.tryadhiṣṭhānāyāmtryadhiṣṭhānayoḥtryadhiṣṭhānāsu
Voc.tryadhiṣṭhānetryadhiṣṭhānetryadhiṣṭhānāḥ


n.sg.du.pl.
Nom.tryadhiṣṭhānamtryadhiṣṭhānetryadhiṣṭhānāni
Gen.tryadhiṣṭhānasyatryadhiṣṭhānayoḥtryadhiṣṭhānānām
Dat.tryadhiṣṭhānāyatryadhiṣṭhānābhyāmtryadhiṣṭhānebhyaḥ
Instr.tryadhiṣṭhānenatryadhiṣṭhānābhyāmtryadhiṣṭhānaiḥ
Acc.tryadhiṣṭhānamtryadhiṣṭhānetryadhiṣṭhānāni
Abl.tryadhiṣṭhānāttryadhiṣṭhānābhyāmtryadhiṣṭhānebhyaḥ
Loc.tryadhiṣṭhānetryadhiṣṭhānayoḥtryadhiṣṭhāneṣu
Voc.tryadhiṣṭhānatryadhiṣṭhānetryadhiṣṭhānāni





Monier-Williams Sanskrit-English Dictionary

---

  त्र्यधिष्ठान [ tryadhiṣṭhāna ] [ try-adhiṣṭhāna ] m. f. n. having 3 stations Lit. Mn. xii , 4.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,