Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सङ्गिन्

सङ्गिन् /saṅgin/
1) сидящий или висящий на чём-л. (—о)
2) преданный чему-л., кому-л. (Loc, Gen., —o)

Adj., m./n./f.

m.sg.du.pl.
Nom.saṅgīsaṅginausaṅginaḥ
Gen.saṅginaḥsaṅginoḥsaṅginām
Dat.saṅginesaṅgibhyāmsaṅgibhyaḥ
Instr.saṅgināsaṅgibhyāmsaṅgibhiḥ
Acc.saṅginamsaṅginausaṅginaḥ
Abl.saṅginaḥsaṅgibhyāmsaṅgibhyaḥ
Loc.saṅginisaṅginoḥsaṅgiṣu
Voc.saṅginsaṅginausaṅginaḥ


f.sg.du.pl.
Nom.saṅginīsaṅginyausaṅginyaḥ
Gen.saṅginyāḥsaṅginyoḥsaṅginīnām
Dat.saṅginyaisaṅginībhyāmsaṅginībhyaḥ
Instr.saṅginyāsaṅginībhyāmsaṅginībhiḥ
Acc.saṅginīmsaṅginyausaṅginīḥ
Abl.saṅginyāḥsaṅginībhyāmsaṅginībhyaḥ
Loc.saṅginyāmsaṅginyoḥsaṅginīṣu
Voc.saṅginisaṅginyausaṅginyaḥ


n.sg.du.pl.
Nom.saṅgisaṅginīsaṅgīni
Gen.saṅginaḥsaṅginoḥsaṅginām
Dat.saṅginesaṅgibhyāmsaṅgibhyaḥ
Instr.saṅgināsaṅgibhyāmsaṅgibhiḥ
Acc.saṅgisaṅginīsaṅgīni
Abl.saṅginaḥsaṅgibhyāmsaṅgibhyaḥ
Loc.saṅginisaṅginoḥsaṅgiṣu
Voc.saṅgin, saṅgisaṅginīsaṅgīni





Monier-Williams Sanskrit-English Dictionary

 संगिन् [ saṃgin ] [ saṃgin m. f. n. ( for [ saṅgin ] see √ [ sañj ] ) going with or to , uniting with , meeting Lit. W.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,