Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शतवाज

शतवाज /śata-vāja/ bah. стосильный, многосильный

Adj., m./n./f.

m.sg.du.pl.
Nom.śatavājaḥśatavājauśatavājāḥ
Gen.śatavājasyaśatavājayoḥśatavājānām
Dat.śatavājāyaśatavājābhyāmśatavājebhyaḥ
Instr.śatavājenaśatavājābhyāmśatavājaiḥ
Acc.śatavājamśatavājauśatavājān
Abl.śatavājātśatavājābhyāmśatavājebhyaḥ
Loc.śatavājeśatavājayoḥśatavājeṣu
Voc.śatavājaśatavājauśatavājāḥ


f.sg.du.pl.
Nom.śatavājāśatavājeśatavājāḥ
Gen.śatavājāyāḥśatavājayoḥśatavājānām
Dat.śatavājāyaiśatavājābhyāmśatavājābhyaḥ
Instr.śatavājayāśatavājābhyāmśatavājābhiḥ
Acc.śatavājāmśatavājeśatavājāḥ
Abl.śatavājāyāḥśatavājābhyāmśatavājābhyaḥ
Loc.śatavājāyāmśatavājayoḥśatavājāsu
Voc.śatavājeśatavājeśatavājāḥ


n.sg.du.pl.
Nom.śatavājamśatavājeśatavājāni
Gen.śatavājasyaśatavājayoḥśatavājānām
Dat.śatavājāyaśatavājābhyāmśatavājebhyaḥ
Instr.śatavājenaśatavājābhyāmśatavājaiḥ
Acc.śatavājamśatavājeśatavājāni
Abl.śatavājātśatavājābhyāmśatavājebhyaḥ
Loc.śatavājeśatavājayoḥśatavājeṣu
Voc.śatavājaśatavājeśatavājāni





Monier-Williams Sanskrit-English Dictionary

---

  शतवाज [ śatavāja ] [ śatá-vāja ] ( [ śatá- ] ) m. f. n. having or yielding a hundred energies Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,