Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

बर्हिष्ठ

बर्हिष्ठ /barhiṣṭha/ (spv. от बृहत् )
1) самый крепкий
2) наисильнёйший
3) наивысший

Adj., m./n./f.

m.sg.du.pl.
Nom.barhiṣṭhaḥbarhiṣṭhaubarhiṣṭhāḥ
Gen.barhiṣṭhasyabarhiṣṭhayoḥbarhiṣṭhānām
Dat.barhiṣṭhāyabarhiṣṭhābhyāmbarhiṣṭhebhyaḥ
Instr.barhiṣṭhenabarhiṣṭhābhyāmbarhiṣṭhaiḥ
Acc.barhiṣṭhambarhiṣṭhaubarhiṣṭhān
Abl.barhiṣṭhātbarhiṣṭhābhyāmbarhiṣṭhebhyaḥ
Loc.barhiṣṭhebarhiṣṭhayoḥbarhiṣṭheṣu
Voc.barhiṣṭhabarhiṣṭhaubarhiṣṭhāḥ


f.sg.du.pl.
Nom.barhiṣṭhābarhiṣṭhebarhiṣṭhāḥ
Gen.barhiṣṭhāyāḥbarhiṣṭhayoḥbarhiṣṭhānām
Dat.barhiṣṭhāyaibarhiṣṭhābhyāmbarhiṣṭhābhyaḥ
Instr.barhiṣṭhayābarhiṣṭhābhyāmbarhiṣṭhābhiḥ
Acc.barhiṣṭhāmbarhiṣṭhebarhiṣṭhāḥ
Abl.barhiṣṭhāyāḥbarhiṣṭhābhyāmbarhiṣṭhābhyaḥ
Loc.barhiṣṭhāyāmbarhiṣṭhayoḥbarhiṣṭhāsu
Voc.barhiṣṭhebarhiṣṭhebarhiṣṭhāḥ


n.sg.du.pl.
Nom.barhiṣṭhambarhiṣṭhebarhiṣṭhāni
Gen.barhiṣṭhasyabarhiṣṭhayoḥbarhiṣṭhānām
Dat.barhiṣṭhāyabarhiṣṭhābhyāmbarhiṣṭhebhyaḥ
Instr.barhiṣṭhenabarhiṣṭhābhyāmbarhiṣṭhaiḥ
Acc.barhiṣṭhambarhiṣṭhebarhiṣṭhāni
Abl.barhiṣṭhātbarhiṣṭhābhyāmbarhiṣṭhebhyaḥ
Loc.barhiṣṭhebarhiṣṭhayoḥbarhiṣṭheṣu
Voc.barhiṣṭhabarhiṣṭhebarhiṣṭhāni





Monier-Williams Sanskrit-English Dictionary

---

 बर्हिष्ठ [ barhiṣṭha ] [ bárhiṣṭha ] m. f. n. (superl.) mightiest , strongest , highest Lit. Br.

  [ barhiṣṭham ] ind. strongest , loudest Lit. RV.

  [ barhiṣṭha ] n. Andropogon Muricatus Lit. Suśr.

  the resin of Pinus Longifolia Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,