Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ब्रह्मभाव

ब्रह्मभाव /brahma-bhāva/ m. слияние с брахмой или мировым духом

существительное, м.р.

sg.du.pl.
Nom.brahmabhāvaḥbrahmabhāvaubrahmabhāvāḥ
Gen.brahmabhāvasyabrahmabhāvayoḥbrahmabhāvāṇām
Dat.brahmabhāvāyabrahmabhāvābhyāmbrahmabhāvebhyaḥ
Instr.brahmabhāveṇabrahmabhāvābhyāmbrahmabhāvaiḥ
Acc.brahmabhāvambrahmabhāvaubrahmabhāvān
Abl.brahmabhāvātbrahmabhāvābhyāmbrahmabhāvebhyaḥ
Loc.brahmabhāvebrahmabhāvayoḥbrahmabhāveṣu
Voc.brahmabhāvabrahmabhāvaubrahmabhāvāḥ



Monier-Williams Sanskrit-English Dictionary

---

  ब्रह्मभाव [ brahmabhāva ] [ brahma-bhāva ] m. absorption in the one self-existent Being or Brahma Lit. MBh. Sch.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,