Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्रवणविषय

श्रवणविषय /śravaṇa-viṣaya/ m. см. श्रवणगोचर 2

существительное, м.р.

sg.du.pl.
Nom.śravaṇaviṣayaḥśravaṇaviṣayauśravaṇaviṣayāḥ
Gen.śravaṇaviṣayasyaśravaṇaviṣayayoḥśravaṇaviṣayāṇām
Dat.śravaṇaviṣayāyaśravaṇaviṣayābhyāmśravaṇaviṣayebhyaḥ
Instr.śravaṇaviṣayeṇaśravaṇaviṣayābhyāmśravaṇaviṣayaiḥ
Acc.śravaṇaviṣayamśravaṇaviṣayauśravaṇaviṣayān
Abl.śravaṇaviṣayātśravaṇaviṣayābhyāmśravaṇaviṣayebhyaḥ
Loc.śravaṇaviṣayeśravaṇaviṣayayoḥśravaṇaviṣayeṣu
Voc.śravaṇaviṣayaśravaṇaviṣayauśravaṇaviṣayāḥ



Monier-Williams Sanskrit-English Dictionary

---

  श्रवणविषय [ śravaṇaviṣaya ] [ śrávaṇa-viṣaya ] m. = [ -gocara ] Lit. Megh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,