Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दार्श

दार्श /dārśa/
1. m. жертвоприношение в период новолуния
2. относящийся к жертвоприношению в период новолуния

Adj., m./n./f.

m.sg.du.pl.
Nom.dārśaḥdārśaudārśāḥ
Gen.dārśasyadārśayoḥdārśānām
Dat.dārśāyadārśābhyāmdārśebhyaḥ
Instr.dārśenadārśābhyāmdārśaiḥ
Acc.dārśamdārśaudārśān
Abl.dārśātdārśābhyāmdārśebhyaḥ
Loc.dārśedārśayoḥdārśeṣu
Voc.dārśadārśaudārśāḥ


f.sg.du.pl.
Nom.dārśīdārśyaudārśyaḥ
Gen.dārśyāḥdārśyoḥdārśīnām
Dat.dārśyaidārśībhyāmdārśībhyaḥ
Instr.dārśyādārśībhyāmdārśībhiḥ
Acc.dārśīmdārśyaudārśīḥ
Abl.dārśyāḥdārśībhyāmdārśībhyaḥ
Loc.dārśyāmdārśyoḥdārśīṣu
Voc.dārśidārśyaudārśyaḥ


n.sg.du.pl.
Nom.dārśamdārśedārśāni
Gen.dārśasyadārśayoḥdārśānām
Dat.dārśāyadārśābhyāmdārśebhyaḥ
Instr.dārśenadārśābhyāmdārśaiḥ
Acc.dārśamdārśedārśāni
Abl.dārśātdārśābhyāmdārśebhyaḥ
Loc.dārśedārśayoḥdārśeṣu
Voc.dārśadārśedārśāni




существительное, м.р.

sg.du.pl.
Nom.dārśaḥdārśaudārśāḥ
Gen.dārśasyadārśayoḥdārśānām
Dat.dārśāyadārśābhyāmdārśebhyaḥ
Instr.dārśenadārśābhyāmdārśaiḥ
Acc.dārśamdārśaudārśān
Abl.dārśātdārśābhyāmdārśebhyaḥ
Loc.dārśedārśayoḥdārśeṣu
Voc.dārśadārśaudārśāḥ



Monier-Williams Sanskrit-English Dictionary
---

दार्श [ dārśa ] [ dārśa ] m. f. n. ( fr. [ darśa ] ) relating to the new moon or the new moon sacrifice Lit. Kauś. 24

[ dārśa ] m. ( scil. [ yajña ] ) the new moon sacrifice Lit. Mn. vi , 9.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,