Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आश्रमस्थान

आश्रमस्थान /āśrama-sthāna/ n. место покаяния, пустынь, уединённая обитель

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.āśramasthānamāśramasthāneāśramasthānāni
Gen.āśramasthānasyaāśramasthānayoḥāśramasthānānām
Dat.āśramasthānāyaāśramasthānābhyāmāśramasthānebhyaḥ
Instr.āśramasthānenaāśramasthānābhyāmāśramasthānaiḥ
Acc.āśramasthānamāśramasthāneāśramasthānāni
Abl.āśramasthānātāśramasthānābhyāmāśramasthānebhyaḥ
Loc.āśramasthāneāśramasthānayoḥāśramasthāneṣu
Voc.āśramasthānaāśramasthāneāśramasthānāni



Monier-Williams Sanskrit-English Dictionary

  आश्रमस्थान [ āśramasthāna ] [ ā-śrama-sthāna ] n. the abode of hermits , a hermitage Lit. R.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,